Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
ssलोकने, श्रीसौख्यादि तदर्थने सुरपदं ते तीव्रभावे शिवम् ॥ २७४ ॥ ( शार्दूलवि० ) अग्रणीः शुभकृत्यानां तीर्थया - त्रैव निश्चितम् । दानादिधर्मः सर्वोऽपि, यस्मिन् सीमानमनुते ॥ २७५ ॥ किंच श्रेयस्करं द्रव्यं भवेत् तीर्थनिवेशनात् । किं माधुर्यकरं नीरं, न ही क्षुक्षेत्रवर्षणात् १ ॥ २७६ ॥ एकाक्यपि नम॑स्तीर्थ, श्रेयः संचिनुते सुधीः । यदि संघपतीभूय, नमस्येत् तर्हि वच्मि किम् ? ॥ २७७॥ अत एव चिरत्नास्ते, भरताद्या महीश्वराः । सप्ततीर्थी नमस्कृत्य, श्रीसंघपतयोऽभवन् ॥ २७८ ॥ तवापि युज्यते राजन् ! पथा तेन प्रवर्तितुम् । गर्जेन्द्रक्षुण्णमध्वानं, कलभो ह्यधितिष्ठर्ति ॥ २७९ ॥ ततस्तदैव निर्णाय्य, शुद्धं लग्नं महीधवः । देवालयस्य प्रस्थानं, महेन महता व्यधात् ॥ २८० ॥ अमारिपटहोद्घोषः, कारागारविशोधनम् । साधर्मिकादिसत्कार - श्चै त्यस्नपननिर्मितिः ॥ २८९ ॥ क्लेशेन कारयत्येत - दन्यः संघपतिः सकृत् । स तु धार्मिक कोटीरः, प्रतिपस्रमचीकरत् ॥ २८२ ॥ युग्मम् ॥
श्रीमसूरिप्रमुखाः, सूरयः श्रुतभूरयः । मंत्रिणो वाग्भटप्रष्ठा, राणाः प्रह्लादनादयः ॥ २८३ ॥ नृपनागसुतः श्रेष्ठी निबिडस्फूर्तिराभडः । वणिक् छाडाभिधो हेम - लक्षानवति (९०) नायकः ॥ २८४ ॥ एते परेऽपि पुण्यश्री- हारिणो व्यवहारिणः । यात्रार्थमुद्यताः सत्यं सतां श्रेयस्यतृप्तता ॥ २८५ ॥ त्रिभिर्विशेषकम् ॥ नृपाह्वानाञ्चतुर्दिग्भ्य - स्तीर्थार्थ प्रस्थितैर्जनैः । प्रथीयांसोऽपि पंथानो, जाताः पाणिर्धमास्तदा ॥ २८६ ॥ सर्वस्मिन् मिलिते संघे, नृपो यावत् प्रतिष्ठते ।
१ देवार्चने. २ तीर्थस्थ देवाचन विषयक तीव्रभावे. ३ तीर्थे ४ आश्रयति ५ नृपमान्यः नागश्रेष्ठित आभडः ६पाणयो ध्यायन्ते एध्विति पाणिधमा अध्वानः अन्धकारायावृता इत्यर्थः तत्र हि सर्पाद्यपनोदाय पाणयः शच्यन्ते इति सिद्धान्तकौमुरी अतिसंकीर्णा इत्यर्थः.
Loading... Page Navigation 1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494