________________
ssलोकने, श्रीसौख्यादि तदर्थने सुरपदं ते तीव्रभावे शिवम् ॥ २७४ ॥ ( शार्दूलवि० ) अग्रणीः शुभकृत्यानां तीर्थया - त्रैव निश्चितम् । दानादिधर्मः सर्वोऽपि, यस्मिन् सीमानमनुते ॥ २७५ ॥ किंच श्रेयस्करं द्रव्यं भवेत् तीर्थनिवेशनात् । किं माधुर्यकरं नीरं, न ही क्षुक्षेत्रवर्षणात् १ ॥ २७६ ॥ एकाक्यपि नम॑स्तीर्थ, श्रेयः संचिनुते सुधीः । यदि संघपतीभूय, नमस्येत् तर्हि वच्मि किम् ? ॥ २७७॥ अत एव चिरत्नास्ते, भरताद्या महीश्वराः । सप्ततीर्थी नमस्कृत्य, श्रीसंघपतयोऽभवन् ॥ २७८ ॥ तवापि युज्यते राजन् ! पथा तेन प्रवर्तितुम् । गर्जेन्द्रक्षुण्णमध्वानं, कलभो ह्यधितिष्ठर्ति ॥ २७९ ॥ ततस्तदैव निर्णाय्य, शुद्धं लग्नं महीधवः । देवालयस्य प्रस्थानं, महेन महता व्यधात् ॥ २८० ॥ अमारिपटहोद्घोषः, कारागारविशोधनम् । साधर्मिकादिसत्कार - श्चै त्यस्नपननिर्मितिः ॥ २८९ ॥ क्लेशेन कारयत्येत - दन्यः संघपतिः सकृत् । स तु धार्मिक कोटीरः, प्रतिपस्रमचीकरत् ॥ २८२ ॥ युग्मम् ॥
श्रीमसूरिप्रमुखाः, सूरयः श्रुतभूरयः । मंत्रिणो वाग्भटप्रष्ठा, राणाः प्रह्लादनादयः ॥ २८३ ॥ नृपनागसुतः श्रेष्ठी निबिडस्फूर्तिराभडः । वणिक् छाडाभिधो हेम - लक्षानवति (९०) नायकः ॥ २८४ ॥ एते परेऽपि पुण्यश्री- हारिणो व्यवहारिणः । यात्रार्थमुद्यताः सत्यं सतां श्रेयस्यतृप्तता ॥ २८५ ॥ त्रिभिर्विशेषकम् ॥ नृपाह्वानाञ्चतुर्दिग्भ्य - स्तीर्थार्थ प्रस्थितैर्जनैः । प्रथीयांसोऽपि पंथानो, जाताः पाणिर्धमास्तदा ॥ २८६ ॥ सर्वस्मिन् मिलिते संघे, नृपो यावत् प्रतिष्ठते ।
१ देवार्चने. २ तीर्थस्थ देवाचन विषयक तीव्रभावे. ३ तीर्थे ४ आश्रयति ५ नृपमान्यः नागश्रेष्ठित आभडः ६पाणयो ध्यायन्ते एध्विति पाणिधमा अध्वानः अन्धकारायावृता इत्यर्थः तत्र हि सर्पाद्यपनोदाय पाणयः शच्यन्ते इति सिद्धान्तकौमुरी अतिसंकीर्णा इत्यर्थः.