SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ कुमारपालच. सर्ग. ९ ॥१९॥ तावत् कातरितस्वांत-श्चरैरेत्य न्यवेद्यत ॥ २८७ ॥ देव! डाहलदेशेंद्रः, कर्णः प्रौढवलार्णवः । अत्रागमिष्यति द्वित्रदिनैर्विग्रहकाम्यया ॥ २८८ ॥ तदाकर्णनमात्रेण, भाले प्रस्वेदबिंदवः । चिंतांभोधेरिवोद्भूता, भूभुजः प्रोजंजूंभिरे 8॥ २८९ ॥ वाग्भटेन समं गत्वा, तदैव गुरवे रहः । कर्णयोः क्रकचाभं तद्, विज्ञप्येति नृपोऽवदत् ॥ २९० ॥यदि प्रस्थी यते तीर्थे, पश्चादेत्य तदा रिपुः । विलोडयति मद्देशं, कासारमिव कासरः ॥ २९१ ॥ अथ तत्संमुखीभूय, विगृहे तर्हि विग्रहे । द्वयोरतिबलत्वेन, कालो लगति पुष्कलः ॥ २९२ ॥ तावंतं च कथं कालं, लोकोऽयं पारदेशिकः । तिष्ठत्यत्रेति ४) विमृशन् , यादश्चिंतार्णवेऽस्म्यहम् ॥ २९३ ॥ धिर धिग् मामधमानण्यं, यस्य पुण्यमनोरथः । स्खलित्वा रथवद् विघ्न-15 शैलेऽभज्यत तत्क्षणम् ॥ २९४ ॥ वणिजोऽमी वरं संघ-पतयः स्युः सुखेन येन त्वहं सांघपत्याप्ति-भाग्यहीनः सुपर्ववत् ॥ २९५ ॥ अहो ममोद्भवन्नेव, धर्मकर्माकुरः कथम् । दग्धो दावानलेनेव, देवेन हतकेन हा ॥२९६ ॥ ततो ध्यात्वा नृपस्वांत-चिंतासंतापशांतये । सुधावृष्टिमिवोवाच, वाचं वाचंयमाग्रणीः ॥ २९७ ॥ मा विषीद नरेंद्र ! त्वं, सुरेंद्रेणेव यत् त्वया । श्रेयस्कृत्यं समारंभि, भज्यते तन्न कर्हिचित् ॥२९८॥ स्वास्थ्यं द्वादशभिर्याम- वीति गुरुणा स्वयम् । धीरितोऽपि रति चित्ते, नाऽऽप क्षमापः सतांपवत् ॥ २९९ ॥ किं भावीत्यामृशन् कामं, सौधे तिष्ठन् महीधवः । प्रभुप्रोक्तक्षणेऽभ्येत्य, व्यज्ञप्यत चरैरिति ॥ ३०॥ पत्तनं प्रातरेवाह, रोत्स्ये निजबलैरिति । स्वामिन् ! भवद्रिपुः कर्णो, निशि प्रास्थित सत्वरम् ॥३०शाहस्तिपृष्ठमधिष्ठाय, स निशीथे समापतन् । अपुण्यप्रेरित इव, क्षणं निद्रामुपासदत्॥३०२॥ १ व्यसनाकुलितखान्तैः. २ चिचेष्टिरे. ३ युध्ये. ४ बहुत्वयुक्तो-महानित्यर्थः. ५ जलजंतुः, ६ नष्ट पायेण-दुष्टेनेत्यर्थः. ७ धैर्यान्वितकृतोऽपि. ८ ज्वरान्वितवत: 1॥१९८॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy