________________
CACARE
| तस्याविद्राणनिद्रस्य, कंठस्था स्वर्णशृंखला । मार्गे न्यग्रोधशाखाग्रे, विलग्ना पाशवत् क्वचित् ॥३०३ ॥ अधस्तात प्रस्थिते नांगे, तयोलंबितविग्रहः । गलरोधेन सद्योऽपि, रिपुरानञ्च पंचताम् ॥ ३०४॥ तस्यौद्धदेहिक कृत्यं, सर्व वीक्ष्य निजेक्षणैः । देवस्य पुरतो वक्तुं, वयमत्र समैयुम ॥ ३०५॥ हहा किमस्य संजात-मिति शोकाकुलः क्षणम् । तदूचे गुरवे भूप-रतज्ज्ञानाऽतिचमत्कृतः ॥ ३०६ ॥ ततो महोत्सवं कृत्वा, यात्रार्थ प्रस्थितो नृपः । स्वयं भरतचक्रीव, |लोकोत्तरविभूतिभृत् ॥ ३०७ ॥ भूयिष्ठत्वेन संघोऽयं, मा स्म दूयिष्ट वर्त्मनि । इति चके प्रयाणानि, पंचक्रोशानि सोऽन्वहम् ॥ ३०८ ॥ पदाभ्यां निरुपानद्भ्यां , दृष्ट्वा यांतं निजं गुरुम् । नृपोऽपि महतीभक्ति-रनुपानत्पदोऽभवत् ॥ ३०९॥ ततोऽवोचद् गुरुमार्गे, मुनीनां क्रमचंक्रमः । प्राणभृद्रक्षणाद् युक्त-स्तव तु क्लेशकारकः ॥ ३१॥ एवं ते स्यात् प्रमादोऽपि, तेनाऽवाच्यं महत् पुनः । आद्रियस्व तदश्वादि, धत्स्व वोपानही पदे ॥ ३११॥ ततो व्यजिज्ञपत् क्ष्मापो, दौस्थ्ये प्राक् पारवश्यतः । क्रमाभ्यां न कियद भ्रांतं, परं तद् व्यर्थताऽऽस्पदम् ॥३१२॥ अयं तु तीर्थहेतुत्वात् , पादचा
रोऽतिसार्थकः । येनाऽनंता भवधांति-मम प्रभ्रंशतेऽभितः॥३१३॥ एवं युक्या गुरोर्भक्त्वा, वाहनग्राहणाग्रहम् । अभि४ ग्रहीव राजर्षि-स्तथैव प्रास्थिताऽध्वनि ॥ ३१४ ॥ दृष्ट्वा राजगुरुं राज-राजं च पदचारिणम् । तयोभक्तिकृतेऽन्येऽपि,
पद्भ्यां चेलुर्मुनींद्रवत् ॥ ३१५ ॥ चित्रमंगे लगतीभिः, संघप्रस्थानधूलिभिः । यात्रिकाः कलयामासु-नर्मल्यं धौतवस्त्रवत् ॥ ३१६ ॥ प्रतिस्थानं स्फुरञ्चैत्य-परिपाट्यर्चनादिभिः। गृहस्थित इवाऽज्ञास्त, न कोऽपि प्रस्थितिश्रमम् ॥ ३१७ ॥
१ भनष्टनिदस्य. २ हस्तिनि. ३ शरीरः. ४ बहुतमत्वेन. ५ पादचारः. ६ नश्यति.. प्रचलनपरिश्रमम्..
CACHECCESCORCESCESCOCCAS
कु.पा.च.३४