________________
कुमारपालच०
॥ १९९ ॥
धंधूकपुरमासाद्य, तद्वासिजनदर्शिताम् । नृपोऽनमद् गुरोर्जन्म-भूमिं तीर्थमिवोत्तमांम् ॥ ११८ ॥ झोलिकायां स्थितो बाल्ये, प्रभुरत्रेति भूपतिः । चैत्यं विधाप्य तन्नाम्ना, तत्र श्रीवीरमासिसत् ॥ ३१९ ॥ ततः प्रस्थाय सर्वत्र, भासयन्नार्हतं मतम् । स प्राप वलभीद्रंगं, पुण्यरंगतरंगितः ॥ ३२० ॥ स्थाप ईर्ष्यालुरित्यद्री, विद्येते तस्य गोचरे । गुरुस्तदंतरे स्थित्वा, प्रातरावश्यकं व्यधात् ॥ ३२१ ॥ धर्मध्यानपरं तत्र, वीक्ष्य तं सूरिशेखरम्। महीशः श्रेयसी भक्ति - स्तगिरिद्वयमूर्धनि ॥ ३२२ ॥ कारयित्वा विहारौ द्वौ, ताविवोच्चैः समुन्नतौ । श्रीमन्नाभेयवामेय - प्रतिमे समतिष्ठिपत् ॥ ३२३ ॥ युग्मम् ॥ ततोऽपि प्रस्थितो भूप-स्तीर्थदृष्टौ कृतोत्सवः । साक्षान्मोक्षमिवारुक्षत् पुंडरीकगिरीश्वरम् ॥ ३२४ ॥ दृष्ट्वा तत्र निजा मात्य- कारितं चैत्यमुज्ज्वलम् । स मूर्त्तमिव तत्कीर्त्ति स्तोमं मेने स्वमानसे ॥ ३२५ ॥ तस्मिन् रोमोद्गमच्छद्ममुदङ्करकरम्बितः । राजर्षिर्गुरुणा सार्धं, ववंदे नाभिनंदनम् ॥ ३२६ ॥ तीर्थे लोकोत्तरां प्रौढिं, जिनधर्मस्य वीक्ष्य सः । मन्यते स्म भृशं धन्य-मात्मानं तदवाप्तितः ॥ ३२७ ॥ अर्चित्वा कुसुमैर्हेमै मरुदेवेयमीश्वरम् । राट्र चक्रे शक्रवच्चैत्य| परिपाटिमहामहम् ॥ ३२८ ॥ या बभूवुर्बताऽसूर्य - पश्याः क्षोणीशवेल्लभाः । प्रतिचैत्यं भ्रमंति स्म, ता अप्यर्चनकाम्यया ॥ ३२९ ॥ मधूकपुरवास्तव्यः, प्राग्वाट कुलमंडनम् । हंसमंत्रीशतनयो, मारुँकुक्षिसरोंबुजम् ॥ ३३० ॥ जगडः सपादकोटि- मूल्य माणिक्यदानतः । आद्यां मालां ललौ तत्र, दुष्प्रापेंद्रपदाप्तये ॥३३१॥ युग्मम् ॥ लक्ष्मीवंतः परेऽप्येवं, बद्ध| स्पर्धाः शुभश्रियः । स्वयंवरणमालाव - न्माला जगृहुराग्रहात् ॥ ३३२ ॥ सर्वस्वेनापि को मालां, न गृह्णीयाज्जिनौ
१ मः, प्र. २ झोलिकानाम्ना झोलिकाविहार इतिनाम्ना ३ तीर्थदर्शने. ४ महत्ताम् ५ राज्यः ६ महुवा ०.७६, प्र.
सर्ग. ९
॥ १९९ ॥