Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 443
________________ RECARRIGANGANAGAR पुरुषार्थानां, साधकत्वात् स भूपतिः। असुभ्योऽपि वसुभ्योऽपि, सुकृतं बहु मंस्यते ॥ २४६ ॥ सोऽन्यदा वज्रशाखायां, चंचच्चंद्रकुलोद्भवम् । हेमचंद्राभिधं सूरिं, दृष्ट्वा प्रीतिमुपे(पै)ष्यति ॥ २४७ ॥ नमस्कृत्य च तं तस्य, वक्रवाग्देवतोदितम् । संश्रोष्यत्याहतं धर्म, केकीव घनगर्जितम् ॥ २४८ ॥ तत्त्वं ज्ञात्वा स चौलुक्यः, श्रि(श्रे)योराशिमिवात्मनः । सम्यक्त्वपूर्वकं श्राद्ध-धर्ममूरीकरिष्यति ॥ २४९॥ मद्यादिव्यसनध्वंसात् , स निवेश्य दयां भुवि । मुक्त्वा च रुदतीवित्तं, विहारान् कारयिष्यति ॥ २५० ॥ एकदा वाच्यमानेऽस्म-चरित्रे स्वगुरोर्मुखात् । प्रतिमां धूलिगुप्तां तां, चौलुक्यो निशमिष्यति ॥२५१॥ ततः स खानयित्वाऽऽप्तः, स्थलं वीतभयस्य तत् । आनाय्य च स्वसदने, चिरं तामर्चयिष्यति || ॥ २५२ ॥ इति श्रीवीरचरितादु, विनिशम्य गुरूत्तमात् । हर्षोदंचितरोमांच-श्चौलुक्यो हृद्यचिंतयत् ॥ २५३ ॥ अहमेवेह धन्योऽस्मि, श्लाघ्यजन्माऽहमेव च । अहमेवास्म्यगण्यानां, पुण्यानामेकमास्पदम् ॥ २५४ ॥ भविष्यतोऽपि मे यस्य, वृत्तमित्यभयाग्रतः। सुरासुरनराध्यक्ष, श्रीवीरः स्वयमूचिवान् ॥ २५५ ॥ ततस्तत्प्रतिमांकृष्टौ, विज्ञप्तो भूभृता प्रभुः। ध्यात्वाऽवदत् कुरूद्योगं, तत्प्राप्तिस्ते भविष्यति ॥ २५६॥ अपि रत्नाकरः शुष्येत , समीरोऽपि स्थिरो भवेत् । ज्वलेद| भोऽपि नाऽसत्या, विस्फुरेद् भगवद्गवी ॥ २५७ ॥ ईदृग्गुरुगिरा भव्यैः, शकुनैरपरैरपि । धर्मात्मा वर्धितोत्साहो, मेने| तां हस्तवर्तिनीम् ॥ २५८ ॥ दत्त्वा तत्प्रतिमाकल्पं, भूभृता प्रहिता जनाः । ज्ञात्वा वीतभयस्थानं, लग्नाः खनितुमादरात् प्राणेभ्यः. २ धनेभ्यः. ३ धर्मः. * वक्त्रं-मुखं तदुत्पन्ना वाक्-वाणी सैव देवता तया उदित-कथितम्. ४ संस्थाप्य. ५ श्रोष्यति. ६ मयूरव्यंसकादित्वात् परनिपातो विशेषणस्य. ७ आकर्षणाय. ८ गधी-वाणी. ९ कर्तव्यतायुक्तविधानम्. १० कुमारपालदेवेन.

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494