Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 442
________________ -कुमार स्थगिता स्थास्यति क्षोणी-मध्ये निधिगतर्द्धिवत् ॥ २३२॥ एकं शय्यातरं कुंभ-कारं तस्य मुनेः सुरः। नीत्वा पालच. |वीतभयस्थानात् , सिणपल्लीं महापुरीम् ॥ २३३ ॥ तन्नाम्ना नगरं नव्यं, कुंभकारेतिसंज्ञितम् । करिष्यत्यहह स्नेहो, निस्सीमो धुसदामपि ॥ २३४ ॥ युग्मम् ॥ पुनरप्यभयामात्यः, पृष्टवान् परमेश्वरम् । प्रतिमा साऽऽहती कर्हि, ॥१९६॥ भाविनी प्रकटाऽऽदिश? ॥ २३५ ॥ वाण्या योजनसर्पिण्या, प्रोचे द्वैमातुरो जिनः । अस्मन्निर्वाणतो वर्षे, द्विमुनि द्वींदुसंमिते ॥२३६ ॥ लाटगूर्जरसौराष्ट्र-सीमनि स्वर्गखंडवत् । भविष्यति पुरं नव्यं, नाम्नाऽणहिल्लवाटतकम् ॥ २३७ ॥ युग्मम् ॥ आसतामपरे लोकाः, पंजरस्थाः शुकादयः। नमस्कारं पठिष्यंति, तस्मिन्नार्हतवेश्मसु ॥ २३८॥ पूरयिष्यति तत्राह-प्रतिमा रत्तनिर्मिताः । शाश्वतप्रतिमाऽऽलोक-प्रीतिं धार्मिकचेतसि ॥२३९ ॥ आढ्या विदग्धा धर्मज्ञाः, पुरुषर्षांयुषजीविताः । लोकास्तत्र निवत्स्यंति, सुषमाकालजा इव ॥ २४०॥ प्रतिवेईम सपत्नी स्वां, वीक्ष्य लक्ष्मी विजृमिणीम् । असूययेव लोकेभ्य-स्तेभ्यो यास्यति निःस्वता ॥२४१॥ ततोऽस्मन्मुक्तितो वर्षे, नँवषड्रसभूमिते। चौलुक्यवंशसद्रन-मूलराजनृपान्वयी ॥ २४२ ॥ दयादाक्षिण्यनैपुण्य-शौंडीर्यादिगुणकभूः । श्रीमान् कुमारपालाख्यो, भविता तत्र भूपतिः ॥ २४३ ॥ युग्मम् ॥ स दानधर्मयुद्धक-वीरभावविभावनैः । कर्णधर्मसुतश्वेत-हयाननुकरिष्यति 51 ॥१९६॥ M॥२४४ ॥ आस्वधुनीविंध्यशैल-पयोधिशकमंडलम् । पूर्वाद्यासु चतुर्दिक्ष, क्रमात् क्षोणी स जेष्यति ॥ २४५ ॥ त्रयाणां १ द्वयोः-मात्रोरपत्यं पुमान् द्वैमातुरः. २ वीरसं० १२७२,-विक्रमसं० ८.१. ३ अणहिल्लपत्तने. ४ दीर्घायुष्मंतः. ५ चतुर्थारकजा इव. ६ प्रतिगृहम्. ७ वीरसं० १६६९-विक्रमसं. ११९९. ८ नं, प्र. ९ अनुकूलता-दाक्षिण्यम्. १० कर्णयुधिष्ठिरार्जुनान् अनुसरिष्यति. ११ तुरुस्क (तुर्कस्तान ) पर्यन्तम्. AASASARAS*

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494