Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 441
________________ ॥ २९८ ॥ मंत्रिणस्ते भणिष्यंति, परवस्त्विति माऽभ्यधाः । राज्यमेतत् तवैवेश!, दत्तं त्वद्भाग्यसंपदा ॥ २१९ ॥ क्रियंते यत्कृते भूषै- रक्षत्राणि धनान्यपि । तद्राज्यं निजहस्तस्थं, कः कर्करमिवोज्झति १ ॥ २२० ॥ विदन् सत्यं तदुक्तं तत्, केशी प्रक्ष्यति तर्ह्यहम् । किं तन्वे ? तेऽपि वक्ष्यंति, विषमस्मै वितारय ॥ २२१ ॥ युक्तं | दंदश्यते लोका-नकर्णः पद्मगः खलु । कुतूहलं सकर्णोऽपि खलः साधून् दुनोत्यलम् ॥ २२२ ॥ खलात् किं कालकूटोऽभूत्, कालकूटात् खलोऽथवा । परप्राणप्रहाणार्थं, यदि मौ समविक्रमौ ॥ २२३ ॥ कथं खलः खलसमो ?, निःस्नेहो मलिनोऽपि च । स हितो हि पशूनामप्ययं न विदुषामपि ॥ २२४ ॥ कयाचित् पशुपाल्याऽथ विषसंपर्कितं दधि । बितारयिष्यते तस्मै, राज्यलुब्धेन केशिना ॥ २२५ ॥ प्रभावतीसुरो हृत्वा तद्विषं वक्ष्यते मुनिम् । सविषं दधि लब्ध्वा त्वं, मा प्लोसीस्तदतः परम् ॥ २२६ ॥ दनि त्यक्ते ततस्तस्य, व्याधिना व्याप्स्यते वपुः । छलं लब्ध्वा प्रकुप्यंति, यव् भूतगढ़| विद्विषः ॥ २२७ ॥ केशिना दापितं भूयो, विषं सा देवताऽपि न । हश्र प्रमादतः सोऽथ, भोक्ष्यते सविषं दधि ॥ २२८ ॥ | ततो विषोर्मिभिर्विष्वक्- सर्पन्निर्व्याप्तविग्रहः । प्रायोपवेशनं ज्ञात-प्रांतः स स्वीकरिष्यति ॥ २२९ ॥ पालितानशनो मासं, शमां स्नान नीरजः । लब्ध्वाऽन्ते केवलं मोक्ष - लक्ष्मीमाप्स्यत्युदायनः ॥ २३०॥ ज्ञात्वा प्रभावतीदेव - स्तद्वृत्तं कोर्पविह्वलः । स्थगयिष्यति धूलीभिः, सर्व वीतभयं पुरम् ॥ २३१ ॥ प्रतिमा साऽपि जीवंत - स्वामिनो धूलिमंडलैः । १ अस्मै-मुनये विषं वितारय-विषदानं कारय. भृशं पुनः पुनः वा दशति. २ कर्णहीनः - चक्षुःश्रवाः - अज्ञानी. ३ आर्यम्. ४ नाशाय. ५ लोडर्थे लुङ् मा भक्षेत्यर्थः ६ राजर्षिः ७ अनशनम्. ८ निष्कर्मा. ९ कोपि० प्र.

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494