________________
॥ २९८ ॥ मंत्रिणस्ते भणिष्यंति, परवस्त्विति माऽभ्यधाः । राज्यमेतत् तवैवेश!, दत्तं त्वद्भाग्यसंपदा ॥ २१९ ॥ क्रियंते यत्कृते भूषै- रक्षत्राणि धनान्यपि । तद्राज्यं निजहस्तस्थं, कः कर्करमिवोज्झति १ ॥ २२० ॥ विदन् सत्यं तदुक्तं तत्, केशी प्रक्ष्यति तर्ह्यहम् । किं तन्वे ? तेऽपि वक्ष्यंति, विषमस्मै वितारय ॥ २२१ ॥ युक्तं | दंदश्यते लोका-नकर्णः पद्मगः खलु । कुतूहलं सकर्णोऽपि खलः साधून् दुनोत्यलम् ॥ २२२ ॥ खलात् किं कालकूटोऽभूत्, कालकूटात् खलोऽथवा । परप्राणप्रहाणार्थं, यदि मौ समविक्रमौ ॥ २२३ ॥ कथं खलः खलसमो ?, निःस्नेहो मलिनोऽपि च । स हितो हि पशूनामप्ययं न विदुषामपि ॥ २२४ ॥ कयाचित् पशुपाल्याऽथ विषसंपर्कितं दधि । बितारयिष्यते तस्मै, राज्यलुब्धेन केशिना ॥ २२५ ॥ प्रभावतीसुरो हृत्वा तद्विषं वक्ष्यते मुनिम् । सविषं दधि लब्ध्वा त्वं, मा प्लोसीस्तदतः परम् ॥ २२६ ॥ दनि त्यक्ते ततस्तस्य, व्याधिना व्याप्स्यते वपुः । छलं लब्ध्वा प्रकुप्यंति, यव् भूतगढ़| विद्विषः ॥ २२७ ॥ केशिना दापितं भूयो, विषं सा देवताऽपि न । हश्र प्रमादतः सोऽथ, भोक्ष्यते सविषं दधि ॥ २२८ ॥ | ततो विषोर्मिभिर्विष्वक्- सर्पन्निर्व्याप्तविग्रहः । प्रायोपवेशनं ज्ञात-प्रांतः स स्वीकरिष्यति ॥ २२९ ॥ पालितानशनो मासं, शमां स्नान नीरजः । लब्ध्वाऽन्ते केवलं मोक्ष - लक्ष्मीमाप्स्यत्युदायनः ॥ २३०॥ ज्ञात्वा प्रभावतीदेव - स्तद्वृत्तं कोर्पविह्वलः । स्थगयिष्यति धूलीभिः, सर्व वीतभयं पुरम् ॥ २३१ ॥ प्रतिमा साऽपि जीवंत - स्वामिनो धूलिमंडलैः ।
१ अस्मै-मुनये विषं वितारय-विषदानं कारय. भृशं पुनः पुनः वा दशति. २ कर्णहीनः - चक्षुःश्रवाः - अज्ञानी. ३ आर्यम्. ४ नाशाय. ५ लोडर्थे लुङ् मा भक्षेत्यर्थः ६ राजर्षिः ७ अनशनम्. ८ निष्कर्मा. ९ कोपि० प्र.