Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
AAAAAICROSOS
प्रेक्ष्य, स्नेहादेत्य त्रिविष्टपात् । स्वस्थयामासिवानेवं, प्रभावत्यमरस्तदा ॥ १९१॥ नृप! चेक्लिश्यसे कस्मा-दित्थं तत्प्रतिमाकृते । कल्पवल्लीव नाल्पिष्ठ-र्भाग्यैः सा लभ्यते यतः॥ १९२॥ जीवंतस्वामिनो याऽस्ति, प्रतिमा त्वद्गृहे नवा। साऽपि निस्सीममाहात्म्यात् , तीर्थप्रायैव बुध्यताम् ॥ १९३ ॥ यत् प्रतिष्ठाविशेषेण, प्रतिमा स्यात् प्रभावभूः । प्रत्यष्ठाच्च स्वयमिमां, केवली कपिलो मुनिः॥ १९४ ॥ तेवदेवेयमप्या , प्रतिमा भवताऽनिशम् । चारित्रमपि च ग्राह्य-मात्मः
नीनं यथाक्षणम् ॥ १९५॥ उदीयेति गते तस्मिन् , देवे वीतभयप्रभुः । तामप्याराधयामास, वासनावासिताशय४॥ १९६ ॥ पुण्यलक्ष्मीलताकंद, सध्यानमिदमादधे । स्तुत्यास्ते विषया यस्मिन् , श्रीवीरस्तिष्ठति स्वयम् ॥१९७॥ विवि
कास्ते नमस्यंति, ये तं तीर्थमिवान्वहम् । कृतार्थास्ते नृपास्तस्माद, ये श्रयंति व्रतश्रियम् ॥ १९८ ॥ पृथिवीं पावयन् |पादै-भंगवान् भानुमानिव । यद्यति तदा ध्वस्त-तमाः साधुपथं श्रये ॥ १९९ ॥ इमं तदाशयं मत्वा, तत्प्रव्राजनकाम्यया । चंपानगयोः प्रस्थाय, वयमायाम तत्पुरम् ॥ २०॥ उदायनो मुदा भुंगी-भूयाऽस्मत्पदपंकजे । कणेहत्य पपावेव-मुपदेशमयं रसम् ॥ २०१॥ ययाऽयं क्षेत्रज्ञः परिहतपथं वाड्मनसयो-श्चिदानंदं विंदत्यनुपमसुखाऽऽश्लेषसुभगम् । विरक्ते रक्तां ताममिलषसि चेन्मुक्तिरमणी?, तदा त्वं ततीमिव कुरु करे सर्वविरतिम् ॥ २०२॥ (शिखरिणी) संति दानादयो धर्माः, परं भोगादिहेतवः । मुक्तिदाने त्वलंभूष्णु-व्रतश्रीरेव केवलम् ॥ २०३ ॥ ततः स
अतिशयेन खिद्यसे. २ त्वया-इतिशेषः. ३ यस्मात्. ४ पूर्वप्रतिमामिव. ५ यथावसरं-योग्यावसरे इत्यर्थः, ६ संध्यान प्र. ७ देशाः. ८ विवेकिनः | श्रद्धाप्रतिघातं कृत्वा-तृप्तिं यावदित्यर्थः. १० मुक्त्या. ११ जीवः. १२ निपातनाद वाचनसशब्दोऽकारान्तो द्विवचनान्तः. १३ आदिना खर्गादिग्रहः,
CLARK
Loading... Page Navigation 1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494