Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
सर्ग.९
कुमार
॥२५९॥ परमाहतभावेन, राज्ञः शासनदेवता । विदधे तत्र सांनिध्यं, तस्यास्तदुचितं खलु ॥ २६० ॥ खन्यमाने स्थले पालच० तत्र, धात्रीसूत्रामपुण्यतः । प्रतिमा प्रकटा जज्ञे, स्थापितेव स्वयं पुरा ॥ २६१॥ उदायनेन यद् दत्तं, प्रतिमाऽर्चनहेतवे ।
ग्रामाणां शासनमयं, पत्रं तदपि निर्गतम् ॥ २६२ ॥ तद्दर्शनात् प्रमुदिता, नृपाऽऽयुक्ता यथाविधि । तामर्चित्वा रथो॥१९७॥
|त्संग-मुत्सवेनाध्यरोपैयन् ॥ २६३ ॥ उद्दामसहजामोद-वनाकृष्टशिलीमुखाम् । वीज्यमानां च पूर्णेदु-सुंदरैश्चामरोहत्करैः॥२६४ ॥ पूज्यमानां प्रतिग्राम, भविकैः पुण्यलोलुपैः । प्रतिमां तां समानिन्यु-र्जनास्ते पत्तनांतिकम् ॥ २६५॥
युग्मम् ॥ ततो गुरुं पुरस्कृत्य, प्रमोदमिव देहिनम् । तत्संमुखं ययौ भूपः, सर्वसंघसमन्वितः ॥२६६ ॥ प्रीतस्तद्वीक्षणात् साक्षात्, श्रीवीरप्रेक्षणादिव । अभ्यर्च्य कुसुमैहेमै–श्चैत्यवंदनमादधे ॥२६७ ॥ रथात् तां स्वयमुत्तार्य, करींद्रमधिरोप्य च । पुण्यलक्ष्मीमिवात्मीयां, मध्येसौधं समानयत् ॥ २६८ ॥ अंतःक्रीडालयं चैत्यं, विधाप्य स्फाटिकं नवम् । तत्र तां पूजयामास, त्रिसंध्यं भूमिवासवः॥२६९ ॥ तत्प्रभावेण तस्यर्द्धि-रवर्धिष्ट दिने दिने। चंद्रोदयेन वेलाऽब्धे-वर्धते किं कुतूहलम् ॥ २७ ॥ प्रतिमां तां नमस्कर्तु, पुंडरीकादितीर्थवत् । समापतन् परोलक्षा, दवीयांसोऽपि धार्मिकाः ॥२७॥ तस्याः शासनपत्रं तद्, दृष्ट्वा गृजेरनायकः । उदायनप्रदत्तांस्तान , ग्रामान् भोगकृते ददौ ॥ २७२॥
हेमसूरिरुपादिक्षत् , तस्मै धर्मात्मनेऽन्यदा। शत्रुजयादितीर्थानां, यात्राफलमिति स्फुटम् ॥ २७३ ॥ ध्याने पल्यसहस्रसंभवमघं प्रक्षीयतेऽभिग्रहे, तल्लक्षोत्थमनेकसागरकृतं मार्गे समुल्लंघिते। तीर्थस्याश्रयणेऽभ्युपैति सुगतिर्देवाऽऽनना| १ शासनदेवतायाः. २ सान्निध्यकरणम्. ३ भूवासव० कुमारपाल०. ४ आज्ञामयम्. ५ अध्यारूरुपत्, प्र. ६ शान्तिगृहमध्ये. ७ पूजाये. ८ तीर्थस्य यात्राया ध्याने.
Loading... Page Navigation 1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494