Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 440
________________ कुमारपालच० ॥ १९५ ॥ श्रुतंचारित्र - कल्पद्रुमफलो नृपः । तस्मिन्नत्युत्सुको जज्ञे, बुभुक्षुरिव भोजने ॥ २०४ ॥ दातुं न युक्तं पुत्रस्य, राज्यं तत्पापभारतः । यदयं भवपाथोधौ, पोतवन्मंक्षु मक्ष्यति ॥ २०५ ॥ राज्यं दत्त्वा मयाऽयं चेत्, क्षिप्यते नरकावनौ । तदा मैड्रंकरत्वं मे पितुः स्वात् कीदृशं सुते ॥ २०६ ॥ इति ध्यात्वा निजे राज्ये, यॉमेयं न्यस्य केशिनम् । दत्त्वा च शासनेऽनल्पान् ग्रामांस्तत्प्रतिमाऽर्चने ॥ २०७ ॥ उदायनः सपुत्रोऽपि नृपकेशिकृतोत्सवः । अस्मत्तो व्रतमादद्रे, बीजं मोक्षतरोरिव ॥ २०८ ॥ चतुर्भिः कलापकम् ॥ षष्ठमुख्यैस्तपः कष्टे - व्रताहादपि स व्रती । लग्नः शोषयितुं कर्म -- पंकं रविरिवांशुभिः ॥ २०९ ॥ सोऽयमीदृक्चरित्र श्री - लीलापात्रमुदायनः । राजर्षिश्वरमोऽस्माभिः श्रीश्रेणिकसुसौच्यत ॥ २१० ॥ श्रुत्वेति दृष्टः पप्रच्छ, पुनः श्रेणिकनंदनः । राजर्षेरस्य किं भावि १, पुरस्ताद् भगवन् ! वद ॥ २११ ॥ जिनेंद्रस्तं जगौ तस्य, मुनेः पालयतो व्रतम् । भविता व्याधितस्येव, व्याधिः कदशनैर्महान् ॥ २१२ ॥ स्वदेहेऽपि निरी हत्वा - चिकित्सितमनिच्छतः । तस्याग्रे वक्ष्यते वैद्य - दधि भुंक्ष्व गदापहम् ॥ २९३ ॥ अतिव्याधिक्षतं वीक्ष्य, निजकायमुदायनः । गंता गोष्ठास्पदं कांक्षन्, दधि प्रासुकमात्मनः ॥ २१४ ॥ ततोऽपि विहरन् याता, स वीतभयपत्तनम् । ज्ञात्वा तदागमं केशी, वक्ष्यते च कुमंत्रिभिः ॥ २१५ ॥ एष त्वन्मातुलोऽत्रागा - नूनं राज्यजिघृक्षया । दुश्वरेण व्रतेनाति - निर्विण्णो यदसौ हृदि ॥ २१६ ॥ पुराऽयं व्रतमादत्त, वैराग्याद् दृढचित्तवत् । ततोऽधुना परिभ्रष्टः, क्लीववत् सुखमिच्छति ॥ २१७ ॥ वदिष्यति ततः केशी, संप्रत्येवैष किं न हि । राज्यं न्यासवदादत्ते ?, को लोभो मेऽन्यवस्तुनि । १ कृतश्रवण०. २ चारित्रे. ३ महं-मंगलम् ४ भागिनेयम् ५ आज्ञापत्रे ६ ग्रहीतुमिच्छया ७ व्रततः. ८ कातरवत्. . ९ ॥ १९५ ॥

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494