Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
..
कुमार
.+4
पालच०
॥१९४॥
% A
CONGRESCOCONUAROO
शापर्व वार्षिकम् । उदायनोऽतिश्रद्धालु-रुपवासं वितेनिवान् ॥१७७॥ तदा प्रद्योतमप्राक्षीत् , सूपकृद् भोक्ष्यसेऽद्य किम् ।
तन्निशम्य भयाऽऽक्रांत-स्वांतः सोऽपि विमृष्टवान् ॥ १७८ ॥ अपृष्टपूर्वी यदयं, मामेतत् परिपृच्छति । गिराऽनयोपहासिन्या, तन्नूनं नाऽद्य मे शिवम् ॥१७९॥ को हेतुरद्य प्रश्नेऽस्मिन् !, पृष्टस्तेनाथ सूपकृत् । ऊचे पयूषणापर्व–ण्यस्मिनाथोऽस्त्युपोषितः॥१८०॥ नृपयोग्यां रसवती, त्वत्कृते करवाणि काम् । इति त्वां पृष्टवानेत-छ्रुत्वा सोऽपि शठोऽवदत् ॥ १८१ त्वयाऽहं साधु पर्वेद, ज्ञापितः पितरौ यतः। श्राद्धौ ममाऽपि तेनाऽऽस्ता-मुपवासोऽद्य पुण्यकृत् ॥१८२॥ |भक्तकृत् तदभाषिष्ट, निजनाथाय तत्क्षणम् । सोऽप्याख्यद् धूर्तराजोऽयं, सम्यग् जानाति मायिताम् ॥ १८३ ॥ मायी जवाऽस्त्वपमायो वा, नास्मिन् वंदिस्थिते मम । पर्वेदं जायते धम्य-मिति तं मुक्तवान्नपः॥१८४ ॥ क्षमयित्वा च तं
सम्यक्, तस्य भालांकगुप्तये । पट्टबंधनमाधत्त, विवेकः कोऽप्यहो सताम् ॥ १८५ ।। तत्मभृत्यभवत् पट्ट-बंधो मौलौ महीभृताम् । तत्पूर्व ते दधुस्तत्र, मंडनं मुकुट पुनः॥ १८६॥ याते घनऋतौ तस्मि-नैश्वर्यापणपूर्वकम् । प्रेष्य प्रद्योका तमात्मीयं, स्थानमापदुदायनः॥१८७ ॥ पुरं दशपुरं तच्च, लोकराढ्यं भविष्णुभिः । तथैव पप्रथे पृथ्व्यां, स्थानं हि स्या
न्महत्कृतम् ॥ १८८॥ __ अथोदायनभूजानि-महद् दुःखं दधौ हृदि । देवाधिदेवप्रतिमां, विना लक्ष्मीमिवाधनः ॥ १८९ ॥ दध्यो च हा ममाभाग्य-मुदज़ुर्भत कीदृशम् । येन वेश्मांतरस्थापि, गतेयं कामधेनुवत् ॥१९॥ तं तथा दु:खिन
१सूपकृत्. २ धूर्तशिरोमणिः. ३ कारास्थिते. ४ धर्मयुक्तं धर्मप्राप्यं वा. ५ गोपनाय. ६ अकरोत. . मस्तके. ८ प्रसिद्धि प्राप. ९ अचेष्टत.
C
१९४॥
+Talk
Loading... Page Navigation 1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494