Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 436
________________ कुमार सगे. पालच० ॥१९३॥ ALMAGESSANSAR स्म तत्कालं, कालेनाऽऽकलिता अपि ॥ १४८॥जीविता जलपामेन; जीधनीयं तथाऽमृतम् । नामद्वयं तदा तस्य, सार्थक मेनिरे जनाः ॥१४९॥ अनीके सुस्थिते जाते, ततः प्रस्थाय पार्थिवः । प्रयाणैस्त्वरया क्लृप्त-जंगामोजयिनी पुरीम् ॥ १५०॥ तत्र वीतभयेशस्य, प्रद्योतयः च दूततः। रथमारुह्य योधव्य-मित्यनाथत संगरः॥ १५१ ।। सांया| मिकं रथं श्रित्वाऽ-मिमान इच मूर्तिमान् । उदायनः कराऽऽकृष्ट-पस्तस्थौ रणस्थले ॥ १५२ ॥ रथाजय्यमथाऽs४ ध्याय, तं त्यक्तरथसंगरः। गंधस्तंबेरमारूढः, प्रद्योतोऽप्याययौ युधम् ॥ १५३ । वीक्ष्य वीतभयस्वामी, तं तथा कुपि तोऽवदत् । रेरे त्वमीहक्प्रौढोऽपि, किमभूर्धष्टसंगरः॥१५४॥ रथमारुह्य योत्खेजन-मित्युदीर्य स्वयं पुरा । इदानीमन्यथाऽऽगच्छन् , स्वजनेऽपि न लजसे ॥१५५॥ यद्वाऽग्यगृहमाविश्य, मूर्ति दासी कचौरषत् । हरन्नालजथास्त्वं चेद्, वाग्लोपालजसे कथम् ? ॥१५६ ॥ जीवितार्थी हिया साधं, संधां यद्यप्यथाः । तथापि मरकरोन्मुक्त-न जीवि-18 ध्यसि मार्गणैः॥ १५७ ॥ ततोऽतिभ्रमयन् वेगात्, कुंभकृच्चक्रवद् रथम् । उदायमोऽभ्यधाविष्ट, वधाय स्वविरोधिनः ॥ १५८॥ योगपद्येन हंतुं तं, सरध्यरथसारथिम् । प्रद्योतोऽपि निजं गंध-सिंधुरं क्रुधमैरिरत् ॥१५९॥ रथस्य धमतस्तस्य, ग्रहणार्थ यथा यथा । बंभ्रमीति स्म पृष्ठस्था, सरोषो वैरिवारणः ॥ १६०॥ तथा तथा तीक्ष्णमुखैः, गार्द्धपक्षरुदायनः। तस्य पादतलाम्युच्चै-विव्याध व्याधवन्मुहुः॥१६१॥ तच्छाँयकक्षतैः पादै-श्चतुर्भिरपि स द्विपः । ऊर्दू स्थातुमनीशः स-नपतत् पंगुवद् रणे ॥ १६२ ॥ पातयित्वा ततः कुंभि-कुंभाद् वीतभयप्रभुः । प्रद्योतं जगृहे बट्टा, मूर्त जयमिवा १ मृत्युना. * जलपानेन-जीविताः जनाः. २ प्रतिज्ञा. ३ गंधहस्तिनम्. ४ प्रेरयत्. ५ वैरिहस्ती. ६ शरैः. ७ तत्सायक. प्र.

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494