________________
कुमार
सगे.
पालच०
॥१९३॥
ALMAGESSANSAR
स्म तत्कालं, कालेनाऽऽकलिता अपि ॥ १४८॥जीविता जलपामेन; जीधनीयं तथाऽमृतम् । नामद्वयं तदा तस्य, सार्थक मेनिरे जनाः ॥१४९॥ अनीके सुस्थिते जाते, ततः प्रस्थाय पार्थिवः । प्रयाणैस्त्वरया क्लृप्त-जंगामोजयिनी पुरीम् ॥ १५०॥ तत्र वीतभयेशस्य, प्रद्योतयः च दूततः। रथमारुह्य योधव्य-मित्यनाथत संगरः॥ १५१ ।। सांया| मिकं रथं श्रित्वाऽ-मिमान इच मूर्तिमान् । उदायनः कराऽऽकृष्ट-पस्तस्थौ रणस्थले ॥ १५२ ॥ रथाजय्यमथाऽs४ ध्याय, तं त्यक्तरथसंगरः। गंधस्तंबेरमारूढः, प्रद्योतोऽप्याययौ युधम् ॥ १५३ । वीक्ष्य वीतभयस्वामी, तं तथा कुपि
तोऽवदत् । रेरे त्वमीहक्प्रौढोऽपि, किमभूर्धष्टसंगरः॥१५४॥ रथमारुह्य योत्खेजन-मित्युदीर्य स्वयं पुरा । इदानीमन्यथाऽऽगच्छन् , स्वजनेऽपि न लजसे ॥१५५॥ यद्वाऽग्यगृहमाविश्य, मूर्ति दासी कचौरषत् । हरन्नालजथास्त्वं चेद्, वाग्लोपालजसे कथम् ? ॥१५६ ॥ जीवितार्थी हिया साधं, संधां यद्यप्यथाः । तथापि मरकरोन्मुक्त-न जीवि-18 ध्यसि मार्गणैः॥ १५७ ॥ ततोऽतिभ्रमयन् वेगात्, कुंभकृच्चक्रवद् रथम् । उदायमोऽभ्यधाविष्ट, वधाय स्वविरोधिनः ॥ १५८॥ योगपद्येन हंतुं तं, सरध्यरथसारथिम् । प्रद्योतोऽपि निजं गंध-सिंधुरं क्रुधमैरिरत् ॥१५९॥ रथस्य धमतस्तस्य, ग्रहणार्थ यथा यथा । बंभ्रमीति स्म पृष्ठस्था, सरोषो वैरिवारणः ॥ १६०॥ तथा तथा तीक्ष्णमुखैः, गार्द्धपक्षरुदायनः। तस्य पादतलाम्युच्चै-विव्याध व्याधवन्मुहुः॥१६१॥ तच्छाँयकक्षतैः पादै-श्चतुर्भिरपि स द्विपः । ऊर्दू स्थातुमनीशः स-नपतत् पंगुवद् रणे ॥ १६२ ॥ पातयित्वा ततः कुंभि-कुंभाद् वीतभयप्रभुः । प्रद्योतं जगृहे बट्टा, मूर्त जयमिवा
१ मृत्युना. * जलपानेन-जीविताः जनाः. २ प्रतिज्ञा. ३ गंधहस्तिनम्. ४ प्रेरयत्. ५ वैरिहस्ती. ६ शरैः. ७ तत्सायक. प्र.