________________
CCTRICAR
त्मनः॥ १६३ ॥ दासीपतिरिति व्यक्तै-वणेस्तस्यालिकस्थले । अंक च रचयामास, स्वीयकीर्तिप्रशस्तिवत् ॥ १६४॥ प्रद्योतोक्क्या परिज्ञाय, प्रतिमां विदिशास्थिताम् । तां पुरी जग्मिवान् भूभृ-मालवेंद्रसमन्वितः॥ १६५॥ तेन तत्रा-15 मित्वोच्चैः, प्रतिमा चालिताऽपि सा । न चचाल निजस्थाना-दचलेवाचलस्थितिः ॥ १६६ ॥ विशेषात् पुनरभ्यर्च्य, जगादैवमुदायनः। प्रभो ! किं मेऽभवद् भाग्यं, भंगुरं नैषि यद् गृहम् ॥१६७॥ जगौ तन्मूर्त्यधिष्ठाता, मा शोचीस्त्वं पुरं तव । भविष्यति स्थलं धूली-वृध्या नैष्याम्यहं ततः॥ १६८॥ तदादेशेन तेनासौ, नृपतिः स्वपुरं प्रति । न्यवर्तिष्ट | करभ्रष्ट-चिंतामणिरिव व्यथी॥१६९॥ अमुष्य गच्छतो मार्गे, पुस्फोर जलदागमः। उज्जीवयन जगल्लोकं, स्वोदयेन महानिव ॥१७॥एते घटीप्रहरऋक्षरवींदुचारैः, सर्वेऽपि यद्यपि समाऋतवःस्फुरंति। भूयांस्तथापि महिमाऽस्य घनागमस्य, येनोच्छुसं-|
त्यखिलविष्टपजीवितानि ॥ १७१॥ (वसंततिलका) सौदामिनी मुहुर्तीप्रां, स्फारयन् शुशुभे घनः। हंतुं स्ववैरिणं ग्रीष्म, ६ कृपाणी नर्तयन्निव ॥ १७२ ॥ स्पर्धयेव तदा मेघ-माला निष्पतिको अपि । नीरैरनैश्च सिषिचुः, क्षोणीपीठमुरोऽपि चढ़
॥१७३॥ ततो विश्वक्समालोक्य, पयःपूरमयीं महीम् । स्कंधावारं निवेश्याऽस्था-नृपस्तत्रैव कुत्रचित् ॥ १७४॥जलात् त्रातुं रजोवप्रान् , कृत्वा दश नृपाः स्थिताः । पुरं दर्शपुरं नाम्नाऽ-भवत् तच्छिबिरं ततः॥ १७५ ॥ प्रद्योतं भोजना-18 | यैस्तं, नृपः सम्यगमोदयत् । अहितेऽपि हि नौचित्यं, संतो मुंचंति जातुचित् ॥ १७६ ॥ प्रभावतीदिविषदा, ज्ञापितः १भालस्थले. २चिह्नम्. ३विदिशानगरीस्थिताम्. पृथ्वीव. ५(प्रादुर्बभूव चिचेष्टे वा). पुस्फेरे. प्र.६महापुरुष इव. शरद्धेमन्तशिशिरवसन्तप्रीष्मवर्षाः आश्विनादिमासक्रमेण द्विद्विमासप्रमाणाः. ८जीवनानि. ९विस्तारयन् १० मेघः.११लघुखनम्. १२पति रहिता स्त्री-विरहिणी. १३अश्रुभिः. १४ मंदसोर' इति नामनगरं मालवदेशस्थम्
RECECA
CHORSCIENCE