________________
..
कुमार
.+4
पालच०
॥१९४॥
% A
CONGRESCOCONUAROO
शापर्व वार्षिकम् । उदायनोऽतिश्रद्धालु-रुपवासं वितेनिवान् ॥१७७॥ तदा प्रद्योतमप्राक्षीत् , सूपकृद् भोक्ष्यसेऽद्य किम् ।
तन्निशम्य भयाऽऽक्रांत-स्वांतः सोऽपि विमृष्टवान् ॥ १७८ ॥ अपृष्टपूर्वी यदयं, मामेतत् परिपृच्छति । गिराऽनयोपहासिन्या, तन्नूनं नाऽद्य मे शिवम् ॥१७९॥ को हेतुरद्य प्रश्नेऽस्मिन् !, पृष्टस्तेनाथ सूपकृत् । ऊचे पयूषणापर्व–ण्यस्मिनाथोऽस्त्युपोषितः॥१८०॥ नृपयोग्यां रसवती, त्वत्कृते करवाणि काम् । इति त्वां पृष्टवानेत-छ्रुत्वा सोऽपि शठोऽवदत् ॥ १८१ त्वयाऽहं साधु पर्वेद, ज्ञापितः पितरौ यतः। श्राद्धौ ममाऽपि तेनाऽऽस्ता-मुपवासोऽद्य पुण्यकृत् ॥१८२॥ |भक्तकृत् तदभाषिष्ट, निजनाथाय तत्क्षणम् । सोऽप्याख्यद् धूर्तराजोऽयं, सम्यग् जानाति मायिताम् ॥ १८३ ॥ मायी जवाऽस्त्वपमायो वा, नास्मिन् वंदिस्थिते मम । पर्वेदं जायते धम्य-मिति तं मुक्तवान्नपः॥१८४ ॥ क्षमयित्वा च तं
सम्यक्, तस्य भालांकगुप्तये । पट्टबंधनमाधत्त, विवेकः कोऽप्यहो सताम् ॥ १८५ ।। तत्मभृत्यभवत् पट्ट-बंधो मौलौ महीभृताम् । तत्पूर्व ते दधुस्तत्र, मंडनं मुकुट पुनः॥ १८६॥ याते घनऋतौ तस्मि-नैश्वर्यापणपूर्वकम् । प्रेष्य प्रद्योका तमात्मीयं, स्थानमापदुदायनः॥१८७ ॥ पुरं दशपुरं तच्च, लोकराढ्यं भविष्णुभिः । तथैव पप्रथे पृथ्व्यां, स्थानं हि स्या
न्महत्कृतम् ॥ १८८॥ __ अथोदायनभूजानि-महद् दुःखं दधौ हृदि । देवाधिदेवप्रतिमां, विना लक्ष्मीमिवाधनः ॥ १८९ ॥ दध्यो च हा ममाभाग्य-मुदज़ुर्भत कीदृशम् । येन वेश्मांतरस्थापि, गतेयं कामधेनुवत् ॥१९॥ तं तथा दु:खिन
१सूपकृत्. २ धूर्तशिरोमणिः. ३ कारास्थिते. ४ धर्मयुक्तं धर्मप्राप्यं वा. ५ गोपनाय. ६ अकरोत. . मस्तके. ८ प्रसिद्धि प्राप. ९ अचेष्टत.
C
१९४॥
+Talk