SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ RECARRIGANGANAGAR पुरुषार्थानां, साधकत्वात् स भूपतिः। असुभ्योऽपि वसुभ्योऽपि, सुकृतं बहु मंस्यते ॥ २४६ ॥ सोऽन्यदा वज्रशाखायां, चंचच्चंद्रकुलोद्भवम् । हेमचंद्राभिधं सूरिं, दृष्ट्वा प्रीतिमुपे(पै)ष्यति ॥ २४७ ॥ नमस्कृत्य च तं तस्य, वक्रवाग्देवतोदितम् । संश्रोष्यत्याहतं धर्म, केकीव घनगर्जितम् ॥ २४८ ॥ तत्त्वं ज्ञात्वा स चौलुक्यः, श्रि(श्रे)योराशिमिवात्मनः । सम्यक्त्वपूर्वकं श्राद्ध-धर्ममूरीकरिष्यति ॥ २४९॥ मद्यादिव्यसनध्वंसात् , स निवेश्य दयां भुवि । मुक्त्वा च रुदतीवित्तं, विहारान् कारयिष्यति ॥ २५० ॥ एकदा वाच्यमानेऽस्म-चरित्रे स्वगुरोर्मुखात् । प्रतिमां धूलिगुप्तां तां, चौलुक्यो निशमिष्यति ॥२५१॥ ततः स खानयित्वाऽऽप्तः, स्थलं वीतभयस्य तत् । आनाय्य च स्वसदने, चिरं तामर्चयिष्यति || ॥ २५२ ॥ इति श्रीवीरचरितादु, विनिशम्य गुरूत्तमात् । हर्षोदंचितरोमांच-श्चौलुक्यो हृद्यचिंतयत् ॥ २५३ ॥ अहमेवेह धन्योऽस्मि, श्लाघ्यजन्माऽहमेव च । अहमेवास्म्यगण्यानां, पुण्यानामेकमास्पदम् ॥ २५४ ॥ भविष्यतोऽपि मे यस्य, वृत्तमित्यभयाग्रतः। सुरासुरनराध्यक्ष, श्रीवीरः स्वयमूचिवान् ॥ २५५ ॥ ततस्तत्प्रतिमांकृष्टौ, विज्ञप्तो भूभृता प्रभुः। ध्यात्वाऽवदत् कुरूद्योगं, तत्प्राप्तिस्ते भविष्यति ॥ २५६॥ अपि रत्नाकरः शुष्येत , समीरोऽपि स्थिरो भवेत् । ज्वलेद| भोऽपि नाऽसत्या, विस्फुरेद् भगवद्गवी ॥ २५७ ॥ ईदृग्गुरुगिरा भव्यैः, शकुनैरपरैरपि । धर्मात्मा वर्धितोत्साहो, मेने| तां हस्तवर्तिनीम् ॥ २५८ ॥ दत्त्वा तत्प्रतिमाकल्पं, भूभृता प्रहिता जनाः । ज्ञात्वा वीतभयस्थानं, लग्नाः खनितुमादरात् प्राणेभ्यः. २ धनेभ्यः. ३ धर्मः. * वक्त्रं-मुखं तदुत्पन्ना वाक्-वाणी सैव देवता तया उदित-कथितम्. ४ संस्थाप्य. ५ श्रोष्यति. ६ मयूरव्यंसकादित्वात् परनिपातो विशेषणस्य. ७ आकर्षणाय. ८ गधी-वाणी. ९ कर्तव्यतायुक्तविधानम्. १० कुमारपालदेवेन.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy