________________
भगवलूँ लेभे, भास्वतस्तव दर्शनम् || ३५८ || घनाघनोद के स्वामिंश्चित्तवर्त्तिन्यपि त्वयि । व्यथते मां कथं सोऽयं, दबंधुभवदावभूः ॥ ३५९ ॥ तथा प्रसीद विश्वेश ! त्वदेकशरणे मयि । यथा त्वद्ध्यानयोगेन मन्मनस्त्वन्मयं भवेत् ॥ ३६० ॥ अथोपास्य चिरं स्तोत्रैः, कुसुमैरिव कोमलैः । तीर्थनाथं ययाचैवं, हेमाचार्योऽपि हर्षुलः ॥ ३६१ ॥ मया प्राप्तो न त्वं क्वचिदपि भवे प्रांचि नियतं, भवनौन्तिर्नो चेत् कथमियत्ताविरहिता । इदानीं प्राप्तोऽसि त्रिभुवनविभो ! पुण्यवशत- स्ततो भक्त्वा क्लेशं रचय रुचिरं मे शिवसुखम् ॥ ३६२ ॥ ( शिखरिणी) ततो मत्वा दुरारोहं, गिरिं शृंखलपद्यया । सुराष्ट्रदंडनाथेन, श्रीमालज्ञातिमौलिना ॥ ३६३ ॥ राणश्री आंबदेवेन, जीर्णदुर्गदिगाश्रिताम् । पद्यां सुखावहां नव्यां, श्रीचौलुक्यो व्यदीधपत् ॥ ३६४ ॥ युग्मम् ॥ ततः प्रयाणमासूत्र्य, धात्रीशो देवपत्तने । चंद्रवैहासिक श्रीकं, श्रीचंद्रप्रभमानमत् || ३६५ ॥ अत्रापि तादृग्माणिक्य - दानेन जगडः पुनः । प्रथमेन्द्रोऽभवत् पुण्ये, तृष्णा हि महती सताम् ॥ ३६६ ॥ तस्य तेन चरित्रेण, सर्वलोकातिशायिना । विस्मितात्मा स राजर्षिः, संघाध्यक्षं तमभ्यधात् ॥ ३६७ ॥ सपादकोटिमूल्यानि, दुरापाणि नृपैरपि । एतानि त्रीणि रत्नानि, कुतस्त्वमुपलब्धवान् ॥ ३६८ ॥ लब्धवांश्चेत् कथं पुण्य कर्मण्येवं वितीर्णवान् ? । स्थाने स्थाने हि तद्रलं, त्वद्वद् दत्ते न कश्चन ॥ ३६९ ॥ जगौ स जगडो राजन् !, मधूक इति विश्रुतम् । पुरमत्रास्ति तत्रासम्, म पूर्वेऽतिनृपाः श्रिया ॥ ३७० ॥ मत्पूर्वजार्जितमभू – देतन्माणिक्यपंचकम् । करांबुजे मम
१ तापः २ पूर्वस्मिन् ३ प्रभो ! नो चेज्जज्ञे कथ० प्र. प्रमाणरहिता ४ जुनागढ इति लोके प्रसिद्धस्य नगरस्य दिगाश्रिताम् ५ चंद्रमुकंध्य शोभा यस्य तं. ६ मम पूर्वजाः ७ नृपानतिक्रम्य वर्तमानाः.