________________
कुमारपालच०
CG %A4
दिरम् । हेमाचार्योऽपि तीर्थेशं, प्रार्थयामासिवानिति ॥ ३४५ ॥ त्वमीशस्त्वं तातस्त्वमतिसदयस्त्वं हितकर-स्त्वमर्थ्यस्त्वं सेव्यस्त्वमखिलजगद्रक्षणचणः । अतस्त्वत्प्रेष्योऽहं भवपरिभवत्रस्तहृदयः, प्रेपन्नस्त्वामस्मि त्वरितमवे मां नामितनय! ॥३४६॥ (शिखरिणी) अवतीर्य ततस्तीर्था-न्न तद् ध्यानान्महीधवः । कतिभिर्दिवसैः प्राप-दुजयंतगिरीश्वरम् ॥ ३४७॥ समारोहति सूरींद्रे, नरेंद्रे च समं तदा । स चकंपे गिरिर्लका-पत्युत्पाटितशैलवत् ॥ ३४८॥ तत्कंपकारणं पृष्टः, सूरिराचष्ट तं प्रति । देवास्मिन् विद्यते मार्गे, शिला छत्रशिलाह्वया ॥ ३४९ ॥ अधस्ताद् गच्छतोः पुण्य-शालिनोयुगपद् द्वयोः । निपतिष्यत्यसौ मूर्ध्नि, श्रुतिरित्यस्ति वृद्धभूः ॥ ३५० ॥ आवां वर्तावहे पुण्य-वंतौ तद्गच्छतोरिह । रैवताचलकंपेन, कदाचन पतेदियम् ॥ ३५१॥ तदारुह्य भवान् पूर्व, तीर्थ स्वार्थ व्यवस्यतु । अहं तु पश्चाद्वं दिष्ये, सामुद्रविजयं जिनम् ॥ ३५२॥ नृपोऽवोचन्न मे युक्त-मेवं विनयलोपतः। आरोहतु प्रभुः पूर्व, पश्चादेष्याम्यहं पुनः ॥ ३५३ ॥ तथा कृत्वा स सूरींद्रो, गूर्जरेंद्रोऽपि संघयुक् । क्रमात् प्रणेमतुर्देवं, स्मरापस्मारघस्मरम् ॥ ३५४ ॥ जिनस्य स्नात्रपूजांग-रागाद्यैस्तत्र भूरिभिः । संचिन्वते स्म पुण्यानि, राजर्षिरपरेऽपि च ॥ ३५५ ॥ स एव जगडः प्राग्वत्, ताहग्माणिक्यमद्भुतम् । मालाक्षणे पुनर्दत्त्वा, जग्राहेंद्रपदं सुधीः ॥३५६ ॥ तीर्थोचितानि कृत्यानि, विरचय्याखिलान्यपि । एवं विज्ञपयामास, राजा राजीमतीप्रियम् ॥ ३५७ ॥ध्रुवं त्वक्ष्यानवात्याभि-विलीना मेऽघमंडली । यन्मया
१रक्षणेन प्रसिद्धः. २ तव दासः. ३ भवः-संसारः. ४ प्राप्तः, ५ अव-रक्ष. ६ सप्तम्येकवचनम्. ७ अष्टापदवत् , (कैलाशवत् दर्शनान्तरीयमते). ८ भवान्..2 |९ कामरोगनाशकम्.
%A4ACK
॥२०
॥