Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
ARUSHICHOCHORAŁAGAOG
एवास्तु, वास्तवं वस्तु तन्मम । अन्वगभूय नयत्यात्म-तातं जीवं शिवं हि यः॥६३१॥ किंच तीर्थसमुद्धार-कारिणां भववारिणाम् । भरतादिमहीपानां, पंक्ती नामास्त्वनेन मे ॥ ६३२ ॥ विमृश्येति स धर्मार्थी, सूत्रधारान् समादिशत् । निर्धमं क्रियतां चैत्यं, पुनरुत्कील्य मूलतः॥ ६३३ ॥ सप्तभिः कुलकम् ॥
तेऽथ निर्धमैतां कृत्वा, हित्वा च स्फुटिताः शिलाः । मूलात् पुनर्नवीचक्रु-स्तच्चैत्यं वत्सरैत्रिभिः॥ ६३४॥ त्रिल:रहितास्तिस्रः, कोव्यो द्रव्याणि मंत्रिणः । कर्मस्थायेऽस्य लग्नानि, वदंत्येवं चिरंतनाः॥ ६३५॥ तुंगं सुधाऽतिशुभ्रं च, प्रासादं प्रेक्ष्य तं जनः । कैलासालोकनोत्कंठां, कुंठयामास मानसे ॥ ६३६ ॥ भ्राजंते मंडपास्तत्र, विस्तीर्णाः साधुचित्तवत् । दानादिपुण्यलक्ष्मीणां, पृथक क्रीडागृहा इव ॥ ६३७ ॥ प्रत्येकं तेषु सैदूपाः, प्रेक्ष्यते शालभंजिकाः। तत्तत्कुतूहलालोक-निश्चला देवता इव ॥ ६३८ ॥ दृष्टं शिल्पमदृष्टं च, तत्र वीक्ष्य निरीक्षिणः । दधानाः सममानंदं, विदंति| न मिदं हृदि ॥६३९॥ विहारः सोऽभितो भाति, क्षुदैर्देवकुलैर्वृतः । पञः पार्थस्थितैः पन्न-इदांतर्गतपद्मवत् ॥ ६४०॥18
अथ तस्य प्रतिष्ठार्थ, विज्ञप्तिं प्रेष्य पत्तने । आजूहवत् संघयुतं, हेमाचार्य स मंत्रिराट् ॥ ६४१॥ श्रीविक्रमाच्छिवाक्षीदु-वत्सरे सेहसः "सिते । सप्तमेऽहि शनौ वारे, निवेश्य प्रथमं जिनम् ॥ ६४२ ॥ श्रीहेमसूरिणा दंडं, ध्वज कुंभ च कांचनम् । विधिवत् स प्रतिष्ठाप्य, चैत्यमूर्ध्नि न्यवेशयत् ॥ ६४३ ॥ युग्मम् ॥ प्रासादोऽनिललोलेन, ध्वजाग्रेण विरे
१ भवनिवारणकर्तृणाम्. २ निभ्रमम्. प्र. ३ निभ्रमताम्. प्र०.४ जीर्णोद्धारे. ५ लेपनद्रव्यम्. (कळिचुनो). ६ स्खलयामास. ७ श्रेष्ठस्वरूपाः. ८ लोकैरिति शेषः. ९ पुत्तलिकाः. १० लघुभिर्देवमंदिरैवेष्टितः. ११ विक्रमसंवत् १२११,१२१३ इति नवनवतिप्रकारायां पूजायाम्. १२ मार्गशीर्षमासस्य. १३ श्वेतपक्षे. १४वायुचपलेन."
Loading... Page Navigation 1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494