________________
ARUSHICHOCHORAŁAGAOG
एवास्तु, वास्तवं वस्तु तन्मम । अन्वगभूय नयत्यात्म-तातं जीवं शिवं हि यः॥६३१॥ किंच तीर्थसमुद्धार-कारिणां भववारिणाम् । भरतादिमहीपानां, पंक्ती नामास्त्वनेन मे ॥ ६३२ ॥ विमृश्येति स धर्मार्थी, सूत्रधारान् समादिशत् । निर्धमं क्रियतां चैत्यं, पुनरुत्कील्य मूलतः॥ ६३३ ॥ सप्तभिः कुलकम् ॥
तेऽथ निर्धमैतां कृत्वा, हित्वा च स्फुटिताः शिलाः । मूलात् पुनर्नवीचक्रु-स्तच्चैत्यं वत्सरैत्रिभिः॥ ६३४॥ त्रिल:रहितास्तिस्रः, कोव्यो द्रव्याणि मंत्रिणः । कर्मस्थायेऽस्य लग्नानि, वदंत्येवं चिरंतनाः॥ ६३५॥ तुंगं सुधाऽतिशुभ्रं च, प्रासादं प्रेक्ष्य तं जनः । कैलासालोकनोत्कंठां, कुंठयामास मानसे ॥ ६३६ ॥ भ्राजंते मंडपास्तत्र, विस्तीर्णाः साधुचित्तवत् । दानादिपुण्यलक्ष्मीणां, पृथक क्रीडागृहा इव ॥ ६३७ ॥ प्रत्येकं तेषु सैदूपाः, प्रेक्ष्यते शालभंजिकाः। तत्तत्कुतूहलालोक-निश्चला देवता इव ॥ ६३८ ॥ दृष्टं शिल्पमदृष्टं च, तत्र वीक्ष्य निरीक्षिणः । दधानाः सममानंदं, विदंति| न मिदं हृदि ॥६३९॥ विहारः सोऽभितो भाति, क्षुदैर्देवकुलैर्वृतः । पञः पार्थस्थितैः पन्न-इदांतर्गतपद्मवत् ॥ ६४०॥18
अथ तस्य प्रतिष्ठार्थ, विज्ञप्तिं प्रेष्य पत्तने । आजूहवत् संघयुतं, हेमाचार्य स मंत्रिराट् ॥ ६४१॥ श्रीविक्रमाच्छिवाक्षीदु-वत्सरे सेहसः "सिते । सप्तमेऽहि शनौ वारे, निवेश्य प्रथमं जिनम् ॥ ६४२ ॥ श्रीहेमसूरिणा दंडं, ध्वज कुंभ च कांचनम् । विधिवत् स प्रतिष्ठाप्य, चैत्यमूर्ध्नि न्यवेशयत् ॥ ६४३ ॥ युग्मम् ॥ प्रासादोऽनिललोलेन, ध्वजाग्रेण विरे
१ भवनिवारणकर्तृणाम्. २ निभ्रमम्. प्र. ३ निभ्रमताम्. प्र०.४ जीर्णोद्धारे. ५ लेपनद्रव्यम्. (कळिचुनो). ६ स्खलयामास. ७ श्रेष्ठस्वरूपाः. ८ लोकैरिति शेषः. ९ पुत्तलिकाः. १० लघुभिर्देवमंदिरैवेष्टितः. ११ विक्रमसंवत् १२११,१२१३ इति नवनवतिप्रकारायां पूजायाम्. १२ मार्गशीर्षमासस्य. १३ श्वेतपक्षे. १४वायुचपलेन."