________________
कुमारपालच०
॥१८२॥
मध्ये कांजिकपातवत्।हर्षे विषादवद् वेदो-चारे दुःश्रवगालिवत् ॥६१९॥ तदुःखाकरमप्युच्चै-क्यमापीय वाग्भटः। भृशमुल्लासभागासीद्, भानुपाणिपयोजवत् ॥६२०॥ युग्मम् ॥ तदाकर्ण्य ततो दूना-स्तं तथा वीक्ष्य सेवकाः। पृच्छन्ति स्म कुतः स्वामिन् ! विषादे प्रमदोदयः१ ॥६२१॥ स तानुवाच यद् दीर्ण-मेतन्मयि विजित्वरे । कारयिष्येऽधुनैवाह, पुनस्तदिति मे मुदः॥६२२॥ अन्यथा मयि यातेऽस्त, चेद् विशीर्येत दैवतः। तदाऽन्यः कारयेच्चैत्यं, मत्कीर्तनमपि प्रजेत् ॥६२३॥ अथ द्वेधाऽपि सकलान ,समाहाय्य स शिल्पिनःपप्रच्छ हेतुना केन,प्रासादोऽयं व्यदीर्यत?॥६२४॥ तेऽभ्यधुनिर्धर्म चैत्यं, भवेदन्वयनाशकृत् । ध्यात्वेति वयमेतत् ते, निरमासिष्म संभ्रमम् ॥६२५॥ तदंतरा प्रविष्टः सन्, न निर्याति बहिर्मरुत् । तत्क्षोभात् स्फुटतिस्मैतत् , पक्कालुंकवदू ध्रुवम् ॥६२६॥ श्रुत्वा तवाग्भटोऽध्यासी-दन्वयो यद्यपि प्रियः। तथापि सोऽयं संदिग्धः, को वेद भविता न वा ॥ ६२७ ॥ भूतोऽपि वा स्थिरः कस्य, सुमेरुरिव वा स्थिरः । कर्ता ममोपकारं किं, भवश्रेणिकृतभ्रमः ॥ ६२८ ॥ नरकं प्रति पित्रादीन् , नीयमानान् कुकर्मभिः । संनिकृष्टोऽपि नेष्टेऽसौ, रंकवत् त्रातुमन्वयः ॥ २९ ॥ नैवेह न परत्रापि, विना पुण्येन केनचित् । उपकारक्रिया काऽपि, क्षेत्रज्ञस्य वितन्यते ॥ ३० ॥ धर्मसंतान
॥१८२॥
. विजयशीले-सर्वोत्कर्षवति. २ उत्कर्षांभावं प्राप्ते मरणं प्राप्ते वा. ३ समप्रान् , कलासहितान् , च. ४ प्रदक्षणादानमार्गरहितम् . * चेत्यं तव, ५वयं कृतवन्तः.६ प्रदक्षणादानमार्गसहितम्. ७ स्फ, प्र. ८ पक्वकर्कटीवत्, निकटस्थः. १. जीवस्य, इदं शरीरं कौतेय, क्षेत्रमित्यभिधीयते । एतद् यो वेत्ति तं प्राहुः, क्षेत्रमिति तद्विदः ॥ १॥ . .