SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ जिनः। यदपूज्यत भावेन, तेनाहं तुष्टवांस्तव ॥६०६॥ प्रियोक्तिस्ते प्रिया चक्रे, दत्तोऽयं च निधिर्मया । तदिम निर्विश स्वैर-मुक्वेति स तिरोदघे ॥६०७॥ भीमोऽपि प्रातरावेद्य. यक्षो सचिवाय तत् । स्वर्णरत्नमयैः पुष्पै-रान प्रथम हाजिनम् ॥ ६०८ ॥ ततः स निधिमादाय, गृहं प्राप्तो महेभ्यवत् । प्रतीतेः पुण्यमातेने, स्वहिते को हि नोद्यमी ॥६०९॥ द्रा इतः काष्ठमयं चैत्यं, दूरीकार्य शुमेऽहनि । अमात्यः कर्तुमाश्म तत् ,पाररंभददंभधीः ॥ ६१०॥ अँधस्ताद् विधिना|| न्यस्य, वास्तुमूर्ति हिरण्मयीम् । दृढं कर्मशिलान्यासं, सूत्रधारा वितेनिरे ॥ ६११॥ वास्तुविद्योक्तयुक्त्यैव, स्थापयंतेः स्थिरानं सुरान् । उत्कृष्टोत्कृष्टमातेनु-स्ते कर्मस्थायमादृताः॥ ६१२॥ नित्यं नवनवाहारै-वस्त्राद्यैश्च प्रमोदिताः। आसीना इव पल्यंके, शिस्पिनो नैव शश्रमः॥ ६१३॥ नक्तं दिवाऽपि नास्वाप्सी-मंत्री तश्चैत्यचिंतया। आरभ्य तादृशं श्रेयो, निद्रालुत्वं दधाति कः॥१४॥ यथा यथोर्द्धमारोहत् , स प्रासादो दिने दिने । पुण्यराशिरतिस्थेयान् , मंत्रिणोऽपि तथा तथा ॥ ६१५॥ वर्षद्वयेन तचैत्यं, दत्तशैत्यं जगदृशाम् । संपद्यते स्म संपूर्ण, कोटीरमिव तद्रेिः ॥ ६१६ ॥ तत्संपूर्णतयाऽमात्यः, प्रमोदैरुदरंभरिः। कर्तु प्रक्रमते यावत् , स्वयं लोकोत्तरं महम् ॥ ६१७ ॥ तावद् देवार्चकोऽभ्येत्य, म्लानास्यश्रीस्तमूचिवान् । अस्फुटत् सकलं चैत्यं, देव! केनापि हेतुना ॥ ६१८॥ पीयूषे विषषद् दुग्ध-18 १प्रिया उतिर्यस्याः सा. २ भार्या. ३ श्व.४ पूजयामास. ५ हृष्टः. ६ दूरं कृत्वा.७ खातस्थले. ८ यत्र स्थाने मूलनायकः स्थाप्यते ततोऽधस्तात् कूर्माकारयुक्ता शिला न्यस्पते. ९ तं, प्र.१.रांस्त.प्र..११ कर्म-शिल्पादिक्रिया तिष्ठति यत्र स कर्मस्थायः-प्रासादः तं, स्थाधातोरधिकरणे एन युगागमश्च. १२ अस्फटत् , प्र.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy