SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ कुमार पालच० ॥१८१॥ HLARICHOLASOSLARA | यथा विषे न पीयूषं, यथा वहौ न नीरजम् । तथा लोकंपृणं वाक्यं, न जात्वस्या मुखेऽजनि ॥ ५९३ ॥ यद्येषा राक्षसीकोग्रा, सौम्याऽऽसीत् प्रेयसी मम । ततोऽहं सकलं मन्ये, धन्यमद्यतनं दिनम् ॥ ५९४ ॥ भीमस्तामूचिवान् द्रव्यम्ययाचं चरितं ततः। साऽपि दृष्टा तमाचर, स्वामिन् ! सम्यक् कृतं त्वया ॥५९५॥ द्रव्यं व्ययीभवत्येव, सर्वेषां गृहकर्मणि। प्रासादादौ तु कस्यापि, भविष्यद्भद्रसन्ततेः॥ ५९६ ॥ तच्चाचिंति त्वया साधु, यन्नाऽऽत्तं मंत्रिणो धनम् । परकीयं धनं तीर्थे, स्वीकुर्यादेवमेव कः॥ ५९७॥ | अथ बंधकृत धेनोः, स्थाणुन्यासाय भूतले। खन्यमाने निधि लेभे, भीमो धर्ममिवोत्तमः॥५९८॥ स सुवर्णमयांस्तत्र, चत्वारिच्छितीमितान् । दीनारान् प्राप्य हृष्टोऽभू-दपुत्रस्तनयान् यथा ॥५९९॥ अद्य यद्यन्ममे श्रेष्ठं, तत्तत् तत्पुण्यतोऽस्ति तत्। पुण्यात् प्राप्तो निधिरय, पुण्यमेवोपतिष्ठताम् ॥६००॥ स ध्यात्वेत्थं निजामिच्छां, श्रावयित्वा च वल्लभाम् । तत्प्रेरितो निधि लात्वा, तं वाग्भटमुपागमत् ॥ ६०१॥ युग्मम् ॥ उक्त्वा तत्प्राप्तिवृत्तांतं, यथास्थितमसौ सुधीः । तन्निधिं दचवांस्तस्मै, तीर्थोद्धारार्थमाहेतः॥६०२॥ मंत्री जगौ स्वगेहस्थं, निधिं त्वं व्ययसे कुतः। स स्माहैष न मन्यस्तो, नाहं गृहे परस्य च ४॥६०३॥ इत्युक्तेऽपि न गृह्णाति, मंत्री दत्ते बलाच्च सः। विवादे विस्फुरत्येवं, राज्यागात् कौतुकादिव ॥६०४॥ निशि तं भीममभ्येत्य, स्वपूर्वज इव स्वयम् । तीर्थाधिष्ठायको यक्षः, कपही प्रोक्तवानिति ॥६०५॥ त्वयैकरूपकोपात्तैः, प्रसूनैः प्रथमो १ कमलम्. २ लोकं पृणातीति लोकपृणम. ३ कर्मणि लुङ, ४ चत्वारिसहस्राणि. ४०००, ५ मयि, प्र. ६ चैत्योद्धारे सप्तद्रम्मदानादिपुण्यतः. ७ श्रेष्ठम्. ८ पुण्याय.प्र. ९ सादरः-कृतादरः. बESC- ECRECCC ॥१८१॥ CEM.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy