SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ कुमार पालच० हूँ भूखा मृघटित्या विनिहिता ततस्तीयों जिवान् । उत्तंभितेन हस्तेन, तर्जयन्निव दुष्कृतम् ॥ ६४४ ॥ अष्टाह्निकादिकृत्येषु, विहितेष्वतिशायिषु । प्रीणितस्तच्चरि-18 त्रेण, गुरुर्वाग्भटमूचिवान् ॥ ६४५॥ जगद्धर्माधारं स गुरुतरतीर्थाधिकरण-स्तदप्यर्हन्मूलं स पुनरधुना तत्प्रतिनिधिः। तदावासश्चैत्यं सचिव! भवतोद्धृत्य तदिदं, समं स्वेनोद्दभ्रे भुवनमपि मन्येऽहमखिलम् ॥ ६४६॥ (शिखरिणी वृत्तम्)18 भूत्वा मृद्घटिताद् घटाद् यदि पुरा वातापिवैरी मुनिः, सक्षाप्यंबुनिधीन किलैकचुलुना पोशा(यः पा) नकर्मण्यपात् ।। मंत्रिंश्चैत्यमधि त्वया विनिहितात् कल्याणरूपात् तेतः, सूतः पुण्यसुतः कथं तव भवांभोधि न पातैककम् ॥ ६४७॥ (शार्दूलविक्रीडितम्) अवरुह्य ततस्तीर्थात्, तदीयतटभूतले। वाग्भटः स्थापयामास, निज़नाना नवं पुरम् ॥ ६४८॥ कुमारपालराट्तात-संजया तत्र सत्तमम् । चैत्यं विधाप्य च श्रीम-त्पावबिंबमतिष्ठिपत् ॥ ६४९॥ चतुर्विशतिमारा मान् , निर्माप्य परितःपुरम् । देवार्चनाकृते दत्त्वा, ग्रामानपि च तावतः॥ ६५०॥ गुरुसंघान्वितस्तस्मात्, प्रस्थायोदनयनात्मजः । स्वस्थानं पत्तनं प्राप, धुर्यत्वं च शुभात्मनाम् ॥ ६५१॥ युग्मम् ॥ ___ अथ गूर्जरनाथस्य, मंत्रिणो वाग्भटस्य च । आज्ञयाऽऽयभटो गत्वा, भृगुकच्छपुरांतरेम् ॥ ६५२॥ निजतातप्रतिज्ञात-पूर्तये श्रेयसेऽपि च । मुनिसुव्रतनाथस्य, चैत्यमारंभयन्नवम् ॥ ६५३ ॥ युग्मम् ॥ खन्यमाने जनस्तस्या-धस्तन-18 क्षितिमंडले । मिलति स्म स्वयं गर्ता-मुखं हक्पुटवत् ततः ॥ ६५४ ॥ राक्षस्येव तया प्रस्तान्, गर्तया खनतो जनान् । धर्म माधरो यस्य तत्. २ आत्मना. ३ अगस्तिः .४ सुवर्णखरूपात, ५ घटातू-कलशात्. कथं न पास्यति. ७ बाहडपुरम्. ८ त्रिभुवनपालविहार इति नाना.९ मध्यम्. १० नेत्रसंपुटवत, ११ गर्तामुखमिलनात्. 44.CACACCORRECECRUAR १८३॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy