________________
AGUSTUS
आलोक्य तत्कुटुंबानि, गाढं परिविदेविरे ॥ ६५५॥ तत्रौदयनिरायात-स्तद् दृष्ट्वाऽचिंतयच्चिरम् । अहो नामापि गाया, नास्ति हाहा बभूव किम् ? ॥ ६५६ ॥ पुण्याय प्रेकृते चैत्ये, प्रत्युताऽधं ममाऽभवत् । जीवितायाऽऽदृते पथ्ये, रोगिणो |मरणं यथा ॥६५७॥ इयतां देहिनां भूत्वा, वृथा मृत्युनिबंधनम् कथं दशे यिता हाऽहं, कलंकीव जनान् मुखम् ॥६५८॥
गर्तामृतानामुष्णोष्णैः, स्त्रैणैः स्वासैः प्रसृत्वरैः। भस्मयिष्ये ध्रुवं जीवन् , प्रमीतोऽहं स्वयं वरम् ॥ ६५९ ॥ ततस्तावसाधोत्पन्नं, पंकं माष्टुमना इव । झंपार्थ स समारोह-निकटं नर्मदातटम् ॥ ६६० ॥ पतिवानुगा पत्नी, स्यादिति श्रुतपूर्विणी । तेन पत्या निषिद्धाऽपि, पृष्ठे मर्तु प्रिया स्थिता ॥ १६१॥मा मेति व्याहरत्स्वेव, सबाष्पेष्वनुजीविषु । ददावा
भटो झंपा, निर्विष्ण इव सप्रियः॥ ६६२ ॥ अधस्तात् पतितोऽप्येष, सप्रियोऽप्यक्षतांगकः । अपश्यत् पुरतः कांचिनारी तेजोमयीमिव ॥ १६३ ॥ अन्वयुंक्त च भद्रे! त्वं, वद काऽसि विकाशिरुक् । इहादृष्टचरी कस्मा-दकस्मादागताऽसि च? ॥६६॥ हरभ्यामनुग्रंपश्याभ्यां, पश्यंती सा तमूचुषी।प्रभाब्या वत्स! देव्यस्मि, क्षेत्रस्यैतस्य रक्षिणी ॥६६५॥ कर्मण्यस्मिंस्त्वयाऽऽरब्धे, पुण्योपस्कारकारणे। त्वत्सत्त्वस्य परीक्षार्थ-मेतच्चके मयाऽखिलम्॥६६॥स्तुत्यस्त्वं वीरकोटीर, यस्येदृक् सत्त्वमुत्कटम् ।नो चेजने घनेऽप्येवं, मृते त्वद्वन्नियेत कः ॥६६७॥ स्वेष्टसिद्धेः स एवेष्टे, यस्य सत्त्वं महत्तमम् । पृथिव्याः को हि नाथः स्या-नि:सीम विक्रम विना?॥६६८॥ सत्त्वमेकमपि प्रौढं, कारुण्यानुगतं किमु । एवमेवाधामोग्रं, किं ग्रीष्मोत्तेजितं पुनः? ॥ ६६९ ॥ प्रीताऽस्मि तव मच्छक्या, गर्ताद् गर्भगृहादिव । शुभंयवो जनाः सर्वे, निर्गताः संतित
विलेपुः.२ प्रारब्धे.३ अपृच्छत्,४ अदृष्टा सती चरतीति अदृष्टचरी. ५पुण्यस्य-धर्मस्य उपस्कारः-आभूषण-संस्कारः, संघातो वा तस्य कारणे.६ शुभान्विताः,
ARREARSARAKAR