Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
पुनः पुनः॥ १०५॥ आगत्य समये स्वर्गाद, धर्म मां प्रतिबोधयेः। इति वाग्बंधातत्य, सोऽनुमेने व्रताय ताम्॥१०६॥
ततः प्रभावती श्रित्वा, श्रामण्यं गुरुसन्निधौ । तपोधनेन सौधर्मे, देवेभूयमुपार्जयत् ॥ १०७ ॥ प्रतिमां तां च शुद्धांत:६ स्थायिनी रानिदेशतः । कुनिका देवदत्ताख्या, दासी नित्यमपूजत् ॥ १०८ ॥ अथ प्रभावतीदेवो, विज्ञातप्राग्भवो दिवः। एत्य क्लेशेन सम्यक्त्वेऽ-स्थापयत् तमुदायनम् ॥ १०९ ॥ आरभ्य तदिनं विश्व-जनीने जिनशासने । मज्जा(महा)जैन इवोद्दाम-भावनोऽजनि भूमिभुक् ॥ ११०॥ | इतश्च कश्चिद् गाम्धार-मामा गान्धारदेशभूः। श्राद्धः शाश्वतचैत्यानि, नंतुं वैताढ्यमभ्यगात् ॥ १११ ॥ तन्मूले Mस स्थितो गंतु-मुपरिष्टादशक्नुवन् । आरराधोपवासैस्तां, घनैः शासनदेवताम् ॥ ११२॥ पूरयित्वेप्सितं तस्य, दत्त्वा
चाष्टोत्तर शतम् । गुलिकाः कामदा देवी, तं तत्रैवामुचत् पुनः॥ ११३ ॥ देवाधिदेवमूर्ति तां, मंतुं बीतभयस्थिताम् । ध्यात्वा तां गुलिकां न्यास्थद्, गान्धारः स्वमुखांबुजे ॥ ११४ ॥ तदैव तत्प्रभावेण, स वीतभयमभ्यगात् । कुनाद्वारेण * तां मूर्ति, नमश्चके च भक्तितः॥११५ ॥ अम्बेधुः कष्टितो गात्रे, गान्धारस्तं च कुजिका । साधर्मिकातिवात्सल्या
दचिकित्सत् स्वयामिषत् ॥ ११६ ॥ स ज्ञात्वा मृत्युमासन्नं, प्रभावोक्तिपुरस्सरम् । वितीर्य गुलिकाः कुना-करे व्रतम शिश्रियत् ॥ ११७ ॥ कुनिकाऽथ कुरूपा सा, ध्यात्वा स्वस्य सुरूपताम् । वकगुलिकाक्षेपाद्, देवीवाऽजनि दिव्यरुक् ॥ ११८॥ तया गुलिकया काये, सुवर्णाभा बभूव यत् । सुवर्णगुलिकेत्युक्ता, ततः सा सकलैजनैः॥११९ ॥ योग्यप्रिय
१ वाचा बंधनं कृत्वा. २ देवत्वम्. ३ दितः, प्र. ४ कई सातं यस्य स कष्टितः-गात्रे कष्टितः संजातः.५ खभगिनीवत् .
CANCY
तो गुलिकां न्यास्थन्, गाना ॥ अन्येयुः कष्टितो गात्र,
सरम् । वितीर्य गुलिकाः जानि दिव्यरुक्
Loading... Page Navigation 1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494