Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
कुमारपालच.
॥१९
॥
रत्नाष्टापदरूप्यविद्रुमशिलाश्रीखंडरीयादिभि-मूर्ति स्फूर्तिमयीं विधापयति यः श्रद्धाभरादर्हताम् । तेस्मान्नश्यति भीरुकेव कुगतिः स्निग्धेव संसेवते, शक्रश्रीर्वशितेव मुक्तिरमणी तत्संगमं वांछति ॥ ६७ ॥ (शार्दूलविक्रीडितं वृत्तम् ) विद्युन्माली तदुक्तं तत्, स्वीकृत्य शुभमार्गवत् । यात्रायां परिपूर्णायां, चलितः स्वगृहं प्रति ॥ ६८॥ निरीक्ष्य क्षत्रियकुंड-ग्रामेऽस्मान् प्रतिमांजुषः । लात्वा च हिमवच्छैल-तटाद् गोशीर्षचंदनम् ॥ ६९ ॥ अस्मन्मूर्ति यथादृष्टां, कृत्वा ऽत्यद्भुतभूषणाम् । चिक्षेप संपुटे शेष-श्रीखंडपरिनिर्मिते ॥ ७० ॥ त्रिभिर्विशेषकम् ॥ लात्वा समुत् समुद्नं तं, व्योम्ना गच्छन् ददर्श सः । अब्धी भ्रमंतं षण्मासी, पोतमुत्पातवायुना ॥ ७१॥ इंद्रजालवदुत्पातं, तं संहृत्य स निर्जरः । सांयात्रिककरे दस्वा, समुद्गमिदमूचिवान् ॥७२॥ अत्रास्ति प्रतिमा दिव्या, गृहीत्वनां स्वकोशवत् । सिंधुसौवीरदेशस्थं, गच्छेवीतभयं पुरम् ॥ ७३ ॥ स्थित्वा त्वं श्रीपथे तत्र, कुर्वीथाश्चेति घोषणाम् । गृह्यतां गृह्यतां देवा-धिदेवप्रतिमां जनाः! ॥७४॥ ततस्तस्मिन् गते देवे, स वणिक तत्प्रभावतः । सुखं तत्पुरमासाद्य, तथैव विदधेऽखिलम् ॥७५॥ तत्र तां घोषणां
श्रुत्वा, नृपः स्वयमुदायनः । तस्विभक्तः संप्राप्तो, विप्राद्या अपि भूरिशः॥७६ ॥ स्मारं स्मारं स्मरद्वेषि-पद्मयोनिज४ नार्दनान् । तीब्रधारैः कुठारस्ते, बिभिदुस्तं समुद्गकम् ॥ ७७॥ कठोरा अप्यभज्यंत, वाक् तस्मिन्नश्मनीव ते"।न चासौ बिभिदे किंचित् , क्वचिद् वज्रमिव स्वयम् ॥ ७८ ॥ गर्जतस्तत्र ये प्राप्ताः, सप्रभावा द्विजादयः । प्रदोषां इव ते
१ सुवर्ण०.२ पाषाण०.३ रिर्या प्र, रिरी-धातु विशेषः (पीत्तल या कलाई ). ४ दीप्तिमयीम्. ५ पुरुषात्. ६ वलितः, प्र. ७ कायोत्सर्गभाजः. पेटायाम् ९ सहर्षः. पोतेन वाणिज्य कारकः-सांयात्रिक इत्यमरः १० तापसभक्तः. ११ शंकरब्रह्मविष्णून. १२ कुठाराः. १३ दुष्टा इव-प्रकृष्टदोषयुक्ता इव.
॥१९॥
Loading... Page Navigation 1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494