________________
कुमारपालच.
॥१९
॥
रत्नाष्टापदरूप्यविद्रुमशिलाश्रीखंडरीयादिभि-मूर्ति स्फूर्तिमयीं विधापयति यः श्रद्धाभरादर्हताम् । तेस्मान्नश्यति भीरुकेव कुगतिः स्निग्धेव संसेवते, शक्रश्रीर्वशितेव मुक्तिरमणी तत्संगमं वांछति ॥ ६७ ॥ (शार्दूलविक्रीडितं वृत्तम् ) विद्युन्माली तदुक्तं तत्, स्वीकृत्य शुभमार्गवत् । यात्रायां परिपूर्णायां, चलितः स्वगृहं प्रति ॥ ६८॥ निरीक्ष्य क्षत्रियकुंड-ग्रामेऽस्मान् प्रतिमांजुषः । लात्वा च हिमवच्छैल-तटाद् गोशीर्षचंदनम् ॥ ६९ ॥ अस्मन्मूर्ति यथादृष्टां, कृत्वा ऽत्यद्भुतभूषणाम् । चिक्षेप संपुटे शेष-श्रीखंडपरिनिर्मिते ॥ ७० ॥ त्रिभिर्विशेषकम् ॥ लात्वा समुत् समुद्नं तं, व्योम्ना गच्छन् ददर्श सः । अब्धी भ्रमंतं षण्मासी, पोतमुत्पातवायुना ॥ ७१॥ इंद्रजालवदुत्पातं, तं संहृत्य स निर्जरः । सांयात्रिककरे दस्वा, समुद्गमिदमूचिवान् ॥७२॥ अत्रास्ति प्रतिमा दिव्या, गृहीत्वनां स्वकोशवत् । सिंधुसौवीरदेशस्थं, गच्छेवीतभयं पुरम् ॥ ७३ ॥ स्थित्वा त्वं श्रीपथे तत्र, कुर्वीथाश्चेति घोषणाम् । गृह्यतां गृह्यतां देवा-धिदेवप्रतिमां जनाः! ॥७४॥ ततस्तस्मिन् गते देवे, स वणिक तत्प्रभावतः । सुखं तत्पुरमासाद्य, तथैव विदधेऽखिलम् ॥७५॥ तत्र तां घोषणां
श्रुत्वा, नृपः स्वयमुदायनः । तस्विभक्तः संप्राप्तो, विप्राद्या अपि भूरिशः॥७६ ॥ स्मारं स्मारं स्मरद्वेषि-पद्मयोनिज४ नार्दनान् । तीब्रधारैः कुठारस्ते, बिभिदुस्तं समुद्गकम् ॥ ७७॥ कठोरा अप्यभज्यंत, वाक् तस्मिन्नश्मनीव ते"।न चासौ बिभिदे किंचित् , क्वचिद् वज्रमिव स्वयम् ॥ ७८ ॥ गर्जतस्तत्र ये प्राप्ताः, सप्रभावा द्विजादयः । प्रदोषां इव ते
१ सुवर्ण०.२ पाषाण०.३ रिर्या प्र, रिरी-धातु विशेषः (पीत्तल या कलाई ). ४ दीप्तिमयीम्. ५ पुरुषात्. ६ वलितः, प्र. ७ कायोत्सर्गभाजः. पेटायाम् ९ सहर्षः. पोतेन वाणिज्य कारकः-सांयात्रिक इत्यमरः १० तापसभक्तः. ११ शंकरब्रह्मविष्णून. १२ कुठाराः. १३ दुष्टा इव-प्रकृष्टदोषयुक्ता इव.
॥१९॥