________________
पुरतो भव ॥५६॥ इत्वं प्रबोषितः स्त्रीभ्यां, स सुरश्चकृवांस्तथा । कर्मणां दुर्विपाको हि, दुर्निवारोऽब्धिपूरवत्॥५४॥ युग्मम् ॥ स नागिलात्मा देवोऽपि, व्रजन देवैः सहाध्वनि । दृष्ट्वा तमानकधर, मित्रं ज्ञानेन बुद्धवान् ॥ ५५॥ वक्तुं पार्थस्थिते तस्मि-स्तत्तेजो भानुबिंबवत् । अक्षमो वीक्षितुं हरभ्यां, विद्युन्माली पलायत ॥५६॥ मायामयमिवात्मीयं,
महो हत्वा स निर्जरः। पंचशैलाधिपं प्रोचे, पश्य कोऽहं पुरस्तव ॥ ५७॥ स तं विस्पष्टमाचष्ट, शक्रसामानिको है महान् । कश्चित् त्वं वर्तसे देवः, परं नामादि वेद्मिन ॥ ५८ ॥ स खं नागिलरूपं तद्, विधायोवाच पश्य भोः। अहं Pाते प्राकनं मित्रं, किं मां परिचिनोषि न ? ॥ ५९॥ मया त्वं वारितोऽप्यग्नि-मरणेन निदानतः । ईदृग्विडंबनापात्रं, पंचशैलाधिपोऽभवः॥६०॥ अहं त्वहद्धर्मज्ञ-स्तर्दुपज्ञव्रतं श्रितः। विपद्य त्रिदशोऽभूव-मीदग्विभवभासुरः॥६॥ वरं कृष्णाहिना दष्टो, न तु कामाहिना जनः। पूर्वो हि कर्हिचित् साध्यो, भवेन्नैवापरः पुनः॥१२॥ स्मरोऽपस्मार एवायमसाध्यो भिषजामपि । यो वैकल्यं विधायान्ते, नृणां हरति जीवितम् ॥ ६३ ॥ श्रुत्वा तदनुशय्योच्चै-विद्युन्माली |तमालपत् । सखे ! प्रसद्य मां शाधि, विदधाम्यधुना किमु ॥६४ ॥स स्माह श्रीमहावीरो, गृहिवेपो गृहेऽधुना । भूत्वा | यतीव भावेन, कायोत्सर्गेण तिष्ठति ॥६५॥ दिव्यां तम्मूर्तिमाधाय, श्रद्धालोः कस्यचित् करे । अर्थार्थमर्पयेस्तेन, यथा ते स्यात् पुरःशुभम् ॥ ६६ ॥ (यतः)
१ पटइधरम् २ परा आयत अय् गतौ. ३ तेजः. ४ अर्हत्कथितव्रतम्. ५ रोग विशेषः.६ पश्चात्तापं कृत्वा. ७ तनवान्यधुना किमु !, प्र. ८ गृहीत्वा (कृत्वा).
CRECECARRORE