SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ A कुमार जने । स कामातः समारेभे, मर्तु देव्यर्थमग्निना ॥४०॥ तज् ज्ञात्वा नागिलो मित्र-मूचे तं किं तनोष्यदः? । अज्ञापालच. 18 नमरणं नैव-मुचितं सुधियस्तव ॥४१॥ भोगमात्रकृते कस्मात्, त्वं हारयसि मर्त्यताम् । भवे भवेऽपि यद् भोगा, मय भूयं क्वचित् पुनः॥४२॥ भोगार्थमपि निर्माहि, धर्म स्वर्मणिवैभवम् । अर्थकामौ यथाकाम, दत्त्वा दत्तेऽपि यः शिवम् ॥१८९॥ P॥४३॥ किंच स्त्रियां यथा रागः, स्याच्चेत् पुण्यश्रियां तथा । तदा तव भवेदेव, सा मुक्तिरपि कामुकी ॥ ४४ ॥ एक एव ध्रुवं रागः, शुभाशुभतयाऽऽश्रितः। सद्यः संपद्यते हेतुः, शिवस्य च भवस्य च ॥४५॥ सुहृदा बोधितोऽप्येवं, हेमकृत् स निदानतः । इंगिनीमरणं कृत्वा, पंचशैलाधिपोऽजनि ॥ ४६॥ विद्युन्मालीति सोऽप्याख्यां, वहस्ताभ्यां सहानिशम् । रेमे हासापहासाभ्या, कृतकृत्य इवोच्चकैः ॥४७॥ मित्रस्य तादृग्मरणा-नामिलोऽपि विरक्तधीः । श्रित्वाऽऽहतं व्रतं कल्पे, द्वादशे त्रिदशोऽभवत् ॥४८॥ । अथ नंदीश्वरे यात्रां, कतु देवाः प्रतस्थिरे । हासाप्रहासे चाभूतां, गातुं तच्छासनात् पुरः॥४९॥ विद्युन्माली पतिस्ताभ्यां, प्रेरितः पर्टहग्रहे । रुपा ममापि किं कश्चि-दाज्ञादायीत्यवोचत ॥५०॥ ततः स रोषहुंकार-भारिणोऽस्यालगद् गले । आभियोगाख्यदुष्कर्मो-दयेन पटहः स्वयम् ॥५१॥ घरट्टमिव तं लग्नं, दूरीकर्तु निजाद् गलात् । स हीणो|ऽप्यशकन्नेव, घिग धिग्दुष्कर्मचेष्टितम् ॥ ५२ ॥ कर्मेदमन्त्र जाताना-मेवं पटहवादने । अपां लुस्वा तदीशेनं, वादयन् मनुष्यत्वम्. १ धर्मलक्ष्म्याम्. ३ निदानयुक्तम् अग्न्यादिसाधनेन मरणम्. ४ पटहादाने. ५ कोपन. ६ हुंकार:-हुँमित्यव्यक्तस्य प्रतिषेधसूचकशब्दस्योच्चारण रोषात् तं विभर्ति इत्येवं पीलस्तस्य.. देवः ८ लग्नितः कार्यम्. लक्का . GLASHUSHUSHUSHA COCCALCCAUCRACC ॥१९॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy