________________
ततो लात्वा, स्वसुतेभ्यः समयै च । श्रुतपूर्वी स तन्मार्ग, यानपानमसज्जयत् ॥ २६ ॥ वार्यमाणोऽपि पत्यायै-वृद्धेन * सह हेमकृत् । यानपात्रमधिष्ठाय, प्रतस्थेऽम्बुधिवर्त्मना ॥२७॥ आनेत्रप्रसरं विष्वग, जलमेव विलोकयन् । तदा विवेद निःशेष, विश्वं तन्मयमेव सः ॥ २८ ॥ कियद्रं गते वृद्ध-स्तमूचे जलघेस्तटे । अद्रिपादसमुत्पन्नं, वटं स्थूलं विलो-16 कय॥ २९ ॥ अस्याधस्ताद् व्रजत्यस्मिन् , वोहित्थे त्वं करद्वयम् । विस्तार्य कपिवत् सद्यो, विलगेरत्र पादपे ॥३०॥ अनायास्यति भोरंडा-स्त्रिपदाः पंचशैलतः। सुप्तेषु तेषु कस्यापि, चरणे मध्यवर्तिनि ॥ ३१॥ विलग्य दृढमुष्ट्या त्वं, तिष्ठेनिश्चेष्टवन्निशि । नेष्यंति पंचशैलं त्वा-मुड्डीनाः प्रातरेव ते ॥ ३२ ॥ युग्मम् ॥ करिष्यसे न चेदेवं, तर्हि मंक्षु विनंक्ष्यसि । महावर्तीतरे यानं, यत्पतिष्यत्यतः परम् ॥ ३३ ॥ चक्रे कुमारनंदी तत्, ते च भारंडपक्षिणः । निन्यिरे पंचशैलं द्रा-हो बुद्धिविजूंभितम् ॥ ३४ ॥ तत्र हासाप्रहासे ते, दृष्ट्वा दिव्यं च वैभवम् । प्रमोदंग्रहिलः सोऽभूत्, स्वः प्रागुत्पन्नदेववत् ॥ ३५ ॥ तत्साहसेन विस्मेरे, प्रीत्या देव्यो तमूचतुः। भद्रानेन तवांगेन, नाऽऽवां भोग्ये घटावहे ॥३६ ॥ चिकामयिषसे नौ चेत्, तदा वह्नयादिमृत्युना । पंचशैलाधिपो भूत्वा, समागच्छ त्वमुत्सुकः ॥ ३७॥ श्रुत्वा | तत् स्वर्णकृत् प्रोचे, जज्ञेऽहं युवयोः कृते । जडात्मेवोभयभ्रष्टो, दैवस्याहो विवलिगतम् ॥ ३८ ॥ ततो हासाग्रहासाभ्यां,13 निमज्य करुणाणेवे । उत्पाख्य बालवच्चंपा-वनेऽमुच्यत हेमकृत् ॥ ३९॥ गतोऽसीति पृष्टः स-नुक्त्वा स्वं चरितंट
१ प्रवहणे. २ भारुडाः-प्र. ३ भारुंड०, प्र, एकोदराः पृथगग्रीवा, अन्योन्यफलभक्षिणः । असंहता ( अमिलिता मनसा ) विनश्यन्ति, भारंडा इव पक्षिणः |॥१॥ पंचतंत्रम्. ४ हर्षोन्मत्तः (हर्षघेलो). ५ खर्ग. ६ कामयितुमिच्छसि. ७ आवाम्.
SHOSHIRISHA RAISISTA