Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 423
________________ कु.पा.च. ३२ भाययस्यरे ॥ ७३१ ॥ निर्भत्स्यैवं गणिः क्रुद्धो, हुंकारांस्त्रीनमुचत । अकांडेभग्नब्रह्मांड - स्फारखाट्कारदारुणान् ॥ ७३२|| तेनादिमेन सैंधव्याः, प्रासादः समकंपत । आमूलचूलमुत्ताल - वात्याऽऽन्दोलित शालवत् ॥ ७३३॥ द्वितीयेन च सर्वोऽपि, तदंतःस्थः सुरगणः । भीत्याऽघटिष्ट निश्चेष्ट - श्वित्रन्यस्त इवोच्चकैः ॥ ७३४ ॥ तृतीयेन पुनर्देवी, सैंधवी भीज्वरादिव । कंप्रोत्पत्य निजस्थाना - न्नमश्चक्रे प्रभुक्रमौ ॥७३५॥ किं करोमीति जल्पतीं, गणिस्तां स्माह मद्गुरोः । भक्तिं कुरु सुरीवर्गाद्, | विमोच्याम्रभटं द्रुतम् ॥ ७३६॥ सा जगौ योगिनीवर्गः, क्षुधार्त्तस्तं सहस्रधा । विभज्य खंडशश्चक्रे, द्रुमं तीक्ष्णकुठारवत् ॥ ७३७॥ मोचये तं कथं तस्मान्मोचितोऽपि न जीविता । कृष्टोऽपि सिंहदंष्ट्रायाः, सारंगः क्षेमवान् किमु १ ॥७३८ ॥ अभाषिष्ट गणि र्भूयो भवत्वेवं पुनर्यदि । अस्मात् स्थानान्निजं स्थानं, प्रायातुं त्वं प्रगल्भसे १ ॥७३९ ॥ तेन वाक्येन सा त्रस्ता, निर्घोषमतिभीषणम् । विहँस्ता सिंहनादेन, हस्तिनीव वितेनुषी ॥ ७४० ॥ चकंपे काश्यपी तेन, शैलशृंगाणि तुत्रुदुः । चिक्रीडुश्च नभः क्रोडे, सलिलानि सरस्वताम् ॥ ७४१॥ अपनिद्रश्च सर्वोऽपि भृगुद्रंगगतो जनः । हृदि कल्पांतविभ्रांत - पाथोधिभ्रममानशे ॥७४२ ॥ भीरवस्तेन शब्देन योगिन्योऽपि विमुच्य तम् । तत्रेयुः स्वामिनीपार्श्व, रक्ष रक्षेति जल्पिकाः ॥ ७४३ ॥ स्तंभित्वा मंत्रशक्त्योच्चै - स्ताः समस्ता जगौ गणिः । मुचतास्त्रभटं पापाः ?, नो चेत् प्राणान् विमोक्ष्यथ ॥ ७४४ ॥ शरीरे कीलकेनेव, तेन स्तंभेन पीडिताः । मुखे क्षित्वाऽङ्गुलीः प्रोचु-स्तं मान्त्रिकमणि गणिम् ॥ ७४५ ॥ अस्मकाभिर्भवद्याज्यः, सर्व १ त्रासय० प्र, भापय० प्र. २ अनवसर० ३ वृक्षवत्. ४ जीविष्यति. ५ समर्था भवसि ६ क्षुब्धा, प्र. ७ व्याकुला ८ समुद्राणाम् ९ क्षुब्ध० १० प्राप. ११ आम्रभटम् १२ भवद्भिः हेतुभूतैः यष्टुम् ( प्रतिष्ठां कर्तुं कारयितुं ) अर्हतीति भवद्याज्यः - भवयजमानः,

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494