________________
कु.पा.च. ३२
भाययस्यरे ॥ ७३१ ॥ निर्भत्स्यैवं गणिः क्रुद्धो, हुंकारांस्त्रीनमुचत । अकांडेभग्नब्रह्मांड - स्फारखाट्कारदारुणान् ॥ ७३२|| तेनादिमेन सैंधव्याः, प्रासादः समकंपत । आमूलचूलमुत्ताल - वात्याऽऽन्दोलित शालवत् ॥ ७३३॥ द्वितीयेन च सर्वोऽपि, तदंतःस्थः सुरगणः । भीत्याऽघटिष्ट निश्चेष्ट - श्वित्रन्यस्त इवोच्चकैः ॥ ७३४ ॥ तृतीयेन पुनर्देवी, सैंधवी भीज्वरादिव । कंप्रोत्पत्य निजस्थाना - न्नमश्चक्रे प्रभुक्रमौ ॥७३५॥ किं करोमीति जल्पतीं, गणिस्तां स्माह मद्गुरोः । भक्तिं कुरु सुरीवर्गाद्, | विमोच्याम्रभटं द्रुतम् ॥ ७३६॥ सा जगौ योगिनीवर्गः, क्षुधार्त्तस्तं सहस्रधा । विभज्य खंडशश्चक्रे, द्रुमं तीक्ष्णकुठारवत् ॥ ७३७॥ मोचये तं कथं तस्मान्मोचितोऽपि न जीविता । कृष्टोऽपि सिंहदंष्ट्रायाः, सारंगः क्षेमवान् किमु १ ॥७३८ ॥ अभाषिष्ट गणि र्भूयो भवत्वेवं पुनर्यदि । अस्मात् स्थानान्निजं स्थानं, प्रायातुं त्वं प्रगल्भसे १ ॥७३९ ॥ तेन वाक्येन सा त्रस्ता, निर्घोषमतिभीषणम् । विहँस्ता सिंहनादेन, हस्तिनीव वितेनुषी ॥ ७४० ॥ चकंपे काश्यपी तेन, शैलशृंगाणि तुत्रुदुः । चिक्रीडुश्च नभः क्रोडे, सलिलानि सरस्वताम् ॥ ७४१॥ अपनिद्रश्च सर्वोऽपि भृगुद्रंगगतो जनः । हृदि कल्पांतविभ्रांत - पाथोधिभ्रममानशे ॥७४२ ॥ भीरवस्तेन शब्देन योगिन्योऽपि विमुच्य तम् । तत्रेयुः स्वामिनीपार्श्व, रक्ष रक्षेति जल्पिकाः ॥ ७४३ ॥ स्तंभित्वा मंत्रशक्त्योच्चै - स्ताः समस्ता जगौ गणिः । मुचतास्त्रभटं पापाः ?, नो चेत् प्राणान् विमोक्ष्यथ ॥ ७४४ ॥ शरीरे कीलकेनेव, तेन स्तंभेन पीडिताः । मुखे क्षित्वाऽङ्गुलीः प्रोचु-स्तं मान्त्रिकमणि गणिम् ॥ ७४५ ॥ अस्मकाभिर्भवद्याज्यः, सर्व
१ त्रासय० प्र, भापय० प्र. २ अनवसर० ३ वृक्षवत्. ४ जीविष्यति. ५ समर्था भवसि ६ क्षुब्धा, प्र. ७ व्याकुला ८ समुद्राणाम् ९ क्षुब्ध० १० प्राप. ११ आम्रभटम् १२ भवद्भिः हेतुभूतैः यष्टुम् ( प्रतिष्ठां कर्तुं कारयितुं ) अर्हतीति भवद्याज्यः - भवयजमानः,