________________
कुमार- नाबलिपुष्पादिसंयुतम् । उपास्मत् प्रेषयेमध्य-रात्रे कंचिनिजं नरम् ॥ ७१७ ॥ वाक्ये तयाऽऽहते तस्मिन् , सूरिः स्वाश्रयपालच. माश्रयत् । निशीथे प्राहिणोत् सापि, प्रोक्तवस्तुयुतं जनम् ॥ ७१८ ॥ तेन सार्ध गणियुत-श्चचाल स्वालयात् प्रभुः।
स्वामिन्याः सर्वदेवीनां, सैंधव्याः सदनं प्रति ॥७१९॥ दुर्गतो निर्गतो बाह्ये, सोऽपश्यञ्चटकब्रजम् । भापयंतमपि क्रूरै-श्चग
चगिति शब्दितैः ॥७२०॥ ज्ञात्वा तद्योगिनीदौष्ट्यं, तन्मुखे गणिना बलिम् । प्रभुयवेशयत् सोऽन्त-दधे चेटकवत् ततः P ७२१॥ तदग्रेऽथ व्रजन सूरिः, कृशानुकपिशाननम् । कपिमंडलमैक्षिष्ट, भक्षणाय प्रसृत्वरम् ॥ ७२२ ॥ कृत्रिमं तदपि
ज्ञात्वा, मूतॆमत्राक्षरैरिव । अक्षतैस्ताडयामास, स तच्च क्वचिदद्रवत् ॥७२३॥ ततोऽपि परतो गच्छन्, स सैंधव्या गृहांतिके। मार्जारवृंदमद्राक्षीत, क्रूर कीनाशदासवत् ॥ ७२४ ॥ शोर्णप्रसूननिक्षेपाद, विद्राव्य तदपि प्रभुः। तस्थिवांस्तोरणे देव्या, विद्यानिधिरिव स्वयम् ॥ ७२५॥ सूरिमंत्रं हृदि ध्यात्वा, समादिष्टोऽथ सूरिणा । यशश्चंद्रगणिः प्रोचे, सैंधवीं देवतां प्रति ॥ ७२६ ॥ जालंधरप्रभृतिभिः, "पीठैरभ्यर्चितक्रमः । स्वयं पद्भ्यां समायातो, हेमाचार्यस्त्वदंतिकम् ॥ ७२७ ॥ आगत्य संमुखं तस्य, भक्तवातिथ्यमाचर । ईदृग्लोकोत्तरं पात्रं, पुण्यरेवातिथीभवेत् ॥७२८॥ तन्निशम्य मितभर-प्रहा जिह्वां
चलं मुखात् । आकृष्य बालवद् देवी, संमुखं दुरचेष्टत ॥७२९॥ स तथा तां विकुर्वाणा-मूचे रेरे दुराशये! । गुरुमप्य: विजानासि, न जानासि च मद्बलम् ॥७३०॥ यदि कारुण्ययोगेन, साम त्वां काममभ्यधाम् । तदा मामपि दुष्टाद्रि-कुलिशं
१ अस्माकम् समीपमित्युपास्मात् अव्ययम्. २ प्राकारात्. ३ गुरुः. ४ अपिः पूर्णार्थः.५ चेटकवत् , प्र. ६ अग्निवत् पित्तरक्कमुखम्. • यमदासवत्, ८ रक्तपुष्प.. ९ दूरं कारयित्वा. १० असुरविशेषः. ११ ईषदहास्यसमूहतत्परा. १२ अवज्ञा करोषि. १३ सांत्वनं-प्रियवाक्यादिना क्रोधाद्युपशमनं शत्रुवशीकरणोपायमेदव.
ACADAKOLOCACANAMA
॥१८६॥