________________
॥ ७०७ ॥ परमेतैः प्रतीकारै - गुणस्तस्य न कोऽप्यभूत् । यथा निर्दग्धबीजस्य, धाराधरपयोभरैः ॥ ७०८ ॥ ततो नैराश्यमापन्ना, तस्य पद्मावती प्रसूः । सम्यगाराधयाञ्चक्रे, देवीं पद्मावर्ती निशि ॥ ७०९ ॥ प्रत्यक्षीभूय साऽऽचख्यौ, पुत्रस्ते चैत्यमूर्धनि । नृत्यन् सल्लक्षणत्वेन, जग्रसे योगिनीगणैः ॥ ७१० ॥ द्वात्रिंशलक्षणं पुण्य-परं चेमा दुराशयाः । साँफ्लेयं सपलीव न सहते कदाचन ॥ ७११ ॥ एताश्छन्नाः स्थिता आसन्, हेमाचार्येऽत्र तस्थुषि । तस्मिन् गते पुनर्व्यकी-भूता नैःस्व्ये यथाऽऽपदः ॥ ७१२ ॥ एतद्दोषं च निष्पेष्टुं स शक्नोति गुरुः स्वयम् । खंडीकर्तुं समस्कांडं, चंडो | मार्तड एव हि ॥ ७१३ ॥ आदिश्येति प्रयातायां, देव्यां तत्क्षणमेव सा । पद्मावती जनं प्रैषीत्, पत्तनं गुरुहेतवे ॥७१४|| सायं प्राठाजनात् तस्मात् सर्वे ज्ञात्वा स सूरिराट् । सहादाय महादक्षं, यशश्चंद्राभिधं गणिम् ॥ ७१५ ॥ विद्याधर इव व्योम्ना, तूर्ण भृगुपुरं गतः । विलोक्याबभटं तस्य, ज्ञातवान् देव्युपद्रवम् ॥ ७१६ ॥ युग्मम् ॥ गणिस्तज्जननीं प्रोथे, ३८ हरसिंही ३९ सरखती ४० तोतला ४१ चंडी ४२ शंखिनी ४३ पद्मिनी ४४ चित्रिणी ४५ शाकिनी ४६ नारायणी ४७ पलादिनी ४८ यमभगिनी ४९ सूर्यपुत्री ५० शीतला ५१ कृष्णपासा ५२ रकाक्षी ५३ कालरात्री ५४ आकाशी ५५ सृष्टिनी ५६ जया ५७ विजया ५८ धूम्रवर्णी ५९ वेगेश्वरी ६० काल्यायनी ६१ अशि होत्री १२ चक्रेश्वरी ६३ महांबिका ६४ ईश्वरा इति प्रसंगावू द्वापंचाशवीराणां नामानि
"
१ क्षेत्रपाल २ कपिल ३ बटुक ४ नारसिंह ५ मोपाल ६ भैरव ७ गरुड ८ रक्तसुवर्ण ९ देवसेन १० रुद्र ११ वरुण १२ भद्र १३ वज्र १४ वज्रजंध १५ स्कंद १६ कुरु १७ प्रियंकर १८ प्रियमित्र १९ वहि २० कंदर्प २१ हंस २२ एकजंघ २३ घंटापथ २४ खंजक २५ काल २६ महाकाल २७ मेघनाद २८ भीम २९ महाभीम ३० तुंगभद्र ३१ विद्याधर ३२ वसुमित्र ३३ विश्वसेन ३४ नाग ३५ नागहस्त ३६ प्रद्युम्न ३७ कंपिल ३८ नकुल ३९ आह्नादन ४० त्रिमुख ४१ पिशाच ४२ भूतभैरव ४३ महापिशाच ४४ कालमुख ४५ शुनक ४६ अस्थिमुख ४७ रेतोवेध ४८ स्मशानचर ४९ केलिकल (किल ) ५० मुंग ५१ कंटक ५२ विभीषणा इति * सपत्नीपुत्रम्