________________
कुमारपालच
॥१८५॥
ACANCERABAR
श्रियं श्रा(श्रे)यसीम् ॥ ६९६ ॥ (शार्दूलविक्रीडितम् ) इत्यभिष्टुत्य तीर्थेशं, कृतसच्चैत्यवंदनः । बभाणायभट संघाध्यक्ष श्रीहेमसूरिराट् ॥६९७॥ युग्मम् ।। किं कृतेन न यत्र त्वं?, यत्र त्वं किमसौ कलिः?। कलौ चेद्भवतो जन्म, कलिरस्तु कृतेन किम् ? ॥ ६९८ ॥ दानधर्मोऽतिवृद्धत्वात्, कशिमानमधिश्रितः । तव हस्तावलंबेन, धीमन् ! विहरतां महीम् ॥ ६९९ ॥ गिराऽनया गुरुमुखो-दीर्णयाऽऽयभटं तदा । निरीक्षांचक्रिरे के न, महीयांसोऽपि विस्मिताः॥७००॥ सत्कृतास्तेन ते सर्वे, गुरुभूपादयस्ततः । स्तुवंतस्तद्गुणग्राम, स्वस्थानं पत्तनं ययुः॥ ७०१॥ | अथाकस्मिकदोषेण, भृगुकच्छपुरस्थितः। बभूवायभटो मृत्यु-दशाऽऽपन्न इवोच्चकैः॥ ७०२॥ तं तथा प्रेक्ष्य सर्वस्मिन् , विक्लवे तत्परिच्छदे । सद्यश्चिकित्सयामासु-विदग्धा इत्यनेकधा ॥ ७०३ ॥ सन्निपातादिदोषनान, वैद्याः [प्रददिरे रसान् । मात्रिका मंत्रपूताभि-रद्भिराच्छोटयन् मुहः ॥७०४ ॥ ज्योतिर्विदो विदधिरे, यथोकं ग्रहशांतिकम् । द्विजा निर्ममिरे होम, पठंतो वैदिकीऋचः ॥७०५॥ अवतारविदः पात्रा-वतारांस्तेनिरेतमाम् । उपश्रुतीर्जगृहिरे, बंधवः स्नेहांसिंधवः ॥७०६ ॥ वृद्धाः स्वगोत्रदेवीना-मुपयाचितमादधुः । योगिनीनां चतुःषष्टे-श्चक्रिरे बलिमर्चकाः
SAIRATRACAMANESABSE
१स्तुत्वा.२ कृतयुगेन. ३विशारदाः वैद्यादयः, ददतिम.५अवतरणज्ञाः.६पात्रावतरणानि कुर्वन्ति.तीर्थादी गमनाय प्रतिज्ञाः अकुर्वन्. ८चतुःषधियोगिनीनामानीमानि
ब्रह्माणी २ कौमारी ३ वाराही ४ शंकरी ५ इन्द्राणी ६ कंकाली ७ कराली ८ काली ९ महाकाली १० चामुंडा ११ ज्वालामुखी १२ कामाक्षी १३ कपा-६॥१८५॥ लिणी १४ भद्रकाली १५ दूर्गा १६ अंबिका १७ एलिता १८ गौरी १९ सुमंगला २० रोहिणी २१ कापिला २२ शूलकरा २३ कुंडलिनी २४ त्रिपुरा २५ कुरुकुला G.२६ भैरवी २७ भद्रा २८ चंद्रावती २९ नारसिंही ३. निरंजना ३१ हेमकांती ३२ प्रेतासनी ३३ ईश्वरी ३४ माहेश्वरी ३५ वैधावी३६नायकी ३७ यमघंटा