________________
SACHCORRECOGNOSAUGAIN
रर्थिनः॥ ६८४ ॥ दानाऽऽयुष्टोम-यज्वानं, तं तथा वीक्ष्य हर्षलाः। इत्युपश्लोकयति स्म, कविवृंदारकास्तदा ॥ ६८५॥ स्रष्टुर्विष्टपसृष्टिनैपुणमयात् पाणेरपि त्वत्करे, शक्तिः काऽप्यतिशायिनी विजयते यद् याचकानां जनौ । भाले तेन निवेशितामतिहढां दारिद्यवर्णावली, दानिन्नामभटैष भूरिविभवैर्निर्मादि मूलादपि ॥ ६८६ ॥ (शार्दूलविक्रीडितम् ) ततोऽवतीर्य राजर्षि-प्रणुनो वाग्भटानुजः। आरात्रिकं समारेमे, कर्तु त्रिभुवनप्रभोः॥ ६८७ ॥ प्रथम पृथिवीभा, भ्रात्रा सामंतमंडलैः। संघाधिपैस्ततः श्राद्ध-मातृभग्नीसुतादिमिः॥६८८॥श्रीखंडमिश्रघुसूणे-नवांगा_पुरस्सरम् । भालस्थले मुहुः क्लुप्त-भाग्यलभ्यविशेषकः ॥ ६८९॥ कंठे च रोपितानेक-स्मेरसूनचतुःसंरः । निरीक्षितमुखांभोजो, निःस्पृहैरपि सस्पृहम् ॥६९०॥ तुरंगान द्वारभट्टेभ्यः, शेषेभ्यः कनकोकरान् । तदभावे परिष्कारा-नर्पयन् निजदेहतः॥६९१॥ धृत्वा कराभ्यां भूपेन, बेलादपि विधापितम् । आरात्रिकविधिं चक्रे, स धार्मिकशिरोमणिः ॥६९२॥ पंचभिः कुलकम् ॥ पृच्छति स्म च भूपाल-मत्युत्तालतया कुतः। एतत्कृत्यं करे धृत्वा, देवेनाहमकारिषि.१ ॥ ६९३ ॥ स्मेरः माह स तं| यच्छं-स्त्वं देहाभरणान्यपि । तद्वारेण निषिद्धोऽसि, दद्यात् सर्वमसाविति ॥ ६९४॥ धारारुढरसत्वेन, विस्मृत्यैव निजं| यतःदाता च द्यूतकारश्च, मूर्धानमपि यच्छतः॥६९५॥ कूर्मःक्षुद्रतमोऽपि लांछनमिषाद् यत्पादपद्मद्वयीं, सेवित्वेवे बभूव* भूमिवलयं पृष्ठे विवोढुं दृढः। अश्वोजीवनया धुरीणपदवीं कारुण्यभाजां श्रितः, स श्रीमान् मुनिसुव्रतो जिनपतिदेती १०.२कविमुख्याः, पक्षे देवाः.३जन्मनि. ४स्रष्टःकरेण. ५एष-तव करः, तिलकः, ञ्चतस्रः सराः येषां ते-हारास्ते. यस्य सः-मंत्री. ८भूषणानि. ९शीघ्रतया. १.उत्क-18 टतया. ११आरूढः-प्राप्तः त्यागरसः द्यूतरसश्च यस्य स आरूढरसः धारायां-उत्कर्षे आरूढरसस्तस्य भावस्तत्त्वं तेन.१२उत्प्रेक्षायां इव. १३निर्धारणे षष्टी. १४दीयताम्.