Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 422
________________ कुमार- नाबलिपुष्पादिसंयुतम् । उपास्मत् प्रेषयेमध्य-रात्रे कंचिनिजं नरम् ॥ ७१७ ॥ वाक्ये तयाऽऽहते तस्मिन् , सूरिः स्वाश्रयपालच. माश्रयत् । निशीथे प्राहिणोत् सापि, प्रोक्तवस्तुयुतं जनम् ॥ ७१८ ॥ तेन सार्ध गणियुत-श्चचाल स्वालयात् प्रभुः। स्वामिन्याः सर्वदेवीनां, सैंधव्याः सदनं प्रति ॥७१९॥ दुर्गतो निर्गतो बाह्ये, सोऽपश्यञ्चटकब्रजम् । भापयंतमपि क्रूरै-श्चग चगिति शब्दितैः ॥७२०॥ ज्ञात्वा तद्योगिनीदौष्ट्यं, तन्मुखे गणिना बलिम् । प्रभुयवेशयत् सोऽन्त-दधे चेटकवत् ततः P ७२१॥ तदग्रेऽथ व्रजन सूरिः, कृशानुकपिशाननम् । कपिमंडलमैक्षिष्ट, भक्षणाय प्रसृत्वरम् ॥ ७२२ ॥ कृत्रिमं तदपि ज्ञात्वा, मूतॆमत्राक्षरैरिव । अक्षतैस्ताडयामास, स तच्च क्वचिदद्रवत् ॥७२३॥ ततोऽपि परतो गच्छन्, स सैंधव्या गृहांतिके। मार्जारवृंदमद्राक्षीत, क्रूर कीनाशदासवत् ॥ ७२४ ॥ शोर्णप्रसूननिक्षेपाद, विद्राव्य तदपि प्रभुः। तस्थिवांस्तोरणे देव्या, विद्यानिधिरिव स्वयम् ॥ ७२५॥ सूरिमंत्रं हृदि ध्यात्वा, समादिष्टोऽथ सूरिणा । यशश्चंद्रगणिः प्रोचे, सैंधवीं देवतां प्रति ॥ ७२६ ॥ जालंधरप्रभृतिभिः, "पीठैरभ्यर्चितक्रमः । स्वयं पद्भ्यां समायातो, हेमाचार्यस्त्वदंतिकम् ॥ ७२७ ॥ आगत्य संमुखं तस्य, भक्तवातिथ्यमाचर । ईदृग्लोकोत्तरं पात्रं, पुण्यरेवातिथीभवेत् ॥७२८॥ तन्निशम्य मितभर-प्रहा जिह्वां चलं मुखात् । आकृष्य बालवद् देवी, संमुखं दुरचेष्टत ॥७२९॥ स तथा तां विकुर्वाणा-मूचे रेरे दुराशये! । गुरुमप्य: विजानासि, न जानासि च मद्बलम् ॥७३०॥ यदि कारुण्ययोगेन, साम त्वां काममभ्यधाम् । तदा मामपि दुष्टाद्रि-कुलिशं १ अस्माकम् समीपमित्युपास्मात् अव्ययम्. २ प्राकारात्. ३ गुरुः. ४ अपिः पूर्णार्थः.५ चेटकवत् , प्र. ६ अग्निवत् पित्तरक्कमुखम्. • यमदासवत्, ८ रक्तपुष्प.. ९ दूरं कारयित्वा. १० असुरविशेषः. ११ ईषदहास्यसमूहतत्परा. १२ अवज्ञा करोषि. १३ सांत्वनं-प्रियवाक्यादिना क्रोधाद्युपशमनं शत्रुवशीकरणोपायमेदव. ACADAKOLOCACANAMA ॥१८६॥

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494