Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
कुमारपालच०
॥ १८४ ॥
पश्य तान् ? ॥ ६७० ॥ उक्त्वेत्यस्यामदृश्यायां, निवृत्त्यावभटस्ततः । खनकान् खनतः क्षोणीं, पश्यति स्म तथैव तान् ॥ ६७१ ॥ काऽपि मायाऽद्भुता देवी', विमृशन्निति स स्वयम् । सर्वासामपि देवीनां, भोगं भूयिष्ठमातनोत् ॥ ६७२॥ तत्प्रभावाग्निना दग्धे, प्रत्यूहगर्हेने सति । अष्टादशकरोतुंगं, तचैत्यं समपद्यत ॥ ६७३ ॥ श्रीमत्सुव्रतदेवस्य, राज्ञो राश्या हयस्य च । व्याधक्षताया न्यग्रोध – ग्युतायाः शकुनेरपि ॥ ६७४ || नमस्कृतीर्ददानस्य, मुनेरपि च सत्तमाः । मूर्तीः सोऽचीकरलेप्य - मैयीश्चित्रकरैः परैः ॥ ६७५ ॥ युग्मम् ॥ अथौदयनिविज्ञप्ताः, प्रतिष्ठोत्सवहेतवे । पत्तनात् तत्पुरं प्रापु - गुरुसंघमहीभुजः ॥ ६७६ ॥ विधाय शांतिकं मंत्रः, प्रभावैरिव पिंडितैः । प्रत्यष्ठाद्धेमसूरींदु - जिनेंद्रं कूर्मलांछनम् ॥ ६७७ ॥ मल्लिकार्जुनकोशीयं, श्री चौलुक्यप्रसादितम् । कलशं विलसत्स्वर्ण - द्वात्रिंशद्घटिकामयम् ॥ ६७८ ॥ दंडं च हैमं दीप्रांशु-पट्टांशुकमयं ध्वजम् । यथाविधि प्रतिष्ठाप्य, गुरुश्रीहेमसूरिणा ॥ ६७९ ॥ स्वयमावभटः संघभूपादिपरिवारितः । तानध्यारोपयच्चैत्ये, स्वं च पुण्यवतां हृदि ॥ ६८० ॥ त्रिभिर्विशेषकम् ॥ स्थित्वा च चैत्यमूर्येव, गर्जत्यातोद्यवारिदे । नरिनति स्म केकीव, प्रमोदग्रहिलाशयः ॥ ६८१ ॥ तत्र स्थितोऽसौ वृष्ट्वोच्चैः, स्वर्णरत्नादि देववत् । रौद्र" दारिद्र्य संतापं, शमयामास कस्य न ? ॥ ६८२ ॥ निरीक्षिता पुराऽप्यासीद्, वृष्टिर्जलमयी जनैः । तदा तु ददृशे क्षौम-स्वर्णरत्नमयी पुनः || ६८३ ॥ द्वेधाऽपि भूरिभारत्वाद्, दानमावभटार्पितम् । वाहीकैर्यदि वेश्मानि प्रापयामासु
१ देवसंबंधिनी. २ बने. ३ राज्ञो - प्र. ४ सुधा ( चूना ) मयी. ५ उत्तमैः शिल्पः ६ लांछितम्, प्र० ७ द्वात्रिंशलघुघटप्रमाणम् ८ तेजोयुक्त कौशेयवस्त्रमयम्. ९ कलशदंडध्वजान् १० अतिहर्षित इत्यर्थः ११ द्र - प्र०. १२ भारवाहकै .
सर्ग. ८
॥ १८४ ॥
Loading... Page Navigation 1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494