Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
कुमारपालच०
॥ १७४ ॥
( शार्दूल० ) धर्मो विश्वजनीनोऽयं, जिनेंद्रैर्गदितः स्वयम् । निर्भाग्यैरतिदुर्लभः, कामकुंभ इव ध्रुवम् ॥ ३९४ ॥ आते नृपपुत्राभ्यां तस्मिन् धर्मे मुनिस्ततः । पारयित्वा विहृतवान्, स्थितिर्नैकत्र तादृशाम् ॥ ३९५ ॥ रत्नावल्यादिभिस्तैस्तैस्तपोभिरतिदुश्चरैः । चेक्लिश्यमानं तं दृष्ट्वा मुनिचंद्रप्रभुर्जगौ ॥ ३९६ ॥ त्वद्वपुस्तपसाऽनेन, ग्रीष्मार्केण तटाकवत् । शोषितं तदिदं त्यक्त्वा, मुने ! भावय भावनाम् ॥३९७॥ अनया वात्ययेवोच्चैः, कर्मरेणुभरे हृते । भजते विरजीभाव - मात्मा स्फटिकशैलवत् ॥ ३९८ ॥ भावनारसयोगेन, यावन्न क्षाल्यतेतमाम् । पंकिलस्तावदात्माऽयं, कथं नैर्मल्यमश्नुते । ॥ ३९९ ॥ ततो भावनयाऽऽत्मानं, भावयन् स महामनाः । मुक्तिसमैकनिःश्रेणीं, क्षपकश्रेणिमाश्रयत् ॥ ४०० ॥ निर्मूल्य सर्वकर्माणि, कलयन् केवलश्रियम् । स विक्रममुनिः प्राप, महानंदमयं पदम् ॥ ४०१ ॥
कथामिमां विक्रमभूमिभर्तु- र्दानादिकृत्येषु समाकलय्य । कुमारपालक्षितिपाल ! तानि, सेवस्व शश्वत् त्वमपि त्रिशुद्धया ॥ ४०२ ॥ ( उपजातिः ) ततः सत्पात्रदानादौ प्रावर्तिष्ट स शिष्टधीः । वृथोपदेशश्रवणं, यदि नाचर्यते हि तत् ॥ ४०२ ॥ संघे चतुर्विधे जैने, चैत्ये बिंबे च पुस्तके । सप्तक्षेत्र्यां निजं वित्तं, बीजवद् वपति स्म सः ४०४ ॥
अभ्यषिवांसमा स्थानी - मथ चौलुक्यभूधवम् । किंचिन्म्लानमुखोऽभ्येत्य, नमश्चक्रे महाजनः ॥ ४०५ ॥ तं वैलक्ष्यपदं वीक्ष्य, पराभूतमिवोच्चकैः । चिंताचांततमस्वांतः, स जगाद भृशादरात् ॥ ४०६ ॥ कुतोऽप्युपद्रवः कश्चित् ?, किमथ न्यायविप्लवः । महाजनोऽतिविच्छायो, यत् सायंतनपद्मवत् ॥ ४०७ ॥ ततस्तादृक्कृतप्रश्न - प्रीतिपल्लविताशयाः । नृपं
१ विश्वजनेभ्यः हितः २ अत्यंतं क्लिश्यमानम् ३ खगुरुः ४ श्रुत्वा ५ स्वभाववैलक्षण्यास्पदम् ६ व्याप्ततम ० ७ रः. प्र..
सर्ग. ८
H १७४ ॥
Loading... Page Navigation 1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494