________________
कुमारपालच०
॥ १७४ ॥
( शार्दूल० ) धर्मो विश्वजनीनोऽयं, जिनेंद्रैर्गदितः स्वयम् । निर्भाग्यैरतिदुर्लभः, कामकुंभ इव ध्रुवम् ॥ ३९४ ॥ आते नृपपुत्राभ्यां तस्मिन् धर्मे मुनिस्ततः । पारयित्वा विहृतवान्, स्थितिर्नैकत्र तादृशाम् ॥ ३९५ ॥ रत्नावल्यादिभिस्तैस्तैस्तपोभिरतिदुश्चरैः । चेक्लिश्यमानं तं दृष्ट्वा मुनिचंद्रप्रभुर्जगौ ॥ ३९६ ॥ त्वद्वपुस्तपसाऽनेन, ग्रीष्मार्केण तटाकवत् । शोषितं तदिदं त्यक्त्वा, मुने ! भावय भावनाम् ॥३९७॥ अनया वात्ययेवोच्चैः, कर्मरेणुभरे हृते । भजते विरजीभाव - मात्मा स्फटिकशैलवत् ॥ ३९८ ॥ भावनारसयोगेन, यावन्न क्षाल्यतेतमाम् । पंकिलस्तावदात्माऽयं, कथं नैर्मल्यमश्नुते । ॥ ३९९ ॥ ततो भावनयाऽऽत्मानं, भावयन् स महामनाः । मुक्तिसमैकनिःश्रेणीं, क्षपकश्रेणिमाश्रयत् ॥ ४०० ॥ निर्मूल्य सर्वकर्माणि, कलयन् केवलश्रियम् । स विक्रममुनिः प्राप, महानंदमयं पदम् ॥ ४०१ ॥
कथामिमां विक्रमभूमिभर्तु- र्दानादिकृत्येषु समाकलय्य । कुमारपालक्षितिपाल ! तानि, सेवस्व शश्वत् त्वमपि त्रिशुद्धया ॥ ४०२ ॥ ( उपजातिः ) ततः सत्पात्रदानादौ प्रावर्तिष्ट स शिष्टधीः । वृथोपदेशश्रवणं, यदि नाचर्यते हि तत् ॥ ४०२ ॥ संघे चतुर्विधे जैने, चैत्ये बिंबे च पुस्तके । सप्तक्षेत्र्यां निजं वित्तं, बीजवद् वपति स्म सः ४०४ ॥
अभ्यषिवांसमा स्थानी - मथ चौलुक्यभूधवम् । किंचिन्म्लानमुखोऽभ्येत्य, नमश्चक्रे महाजनः ॥ ४०५ ॥ तं वैलक्ष्यपदं वीक्ष्य, पराभूतमिवोच्चकैः । चिंताचांततमस्वांतः, स जगाद भृशादरात् ॥ ४०६ ॥ कुतोऽप्युपद्रवः कश्चित् ?, किमथ न्यायविप्लवः । महाजनोऽतिविच्छायो, यत् सायंतनपद्मवत् ॥ ४०७ ॥ ततस्तादृक्कृतप्रश्न - प्रीतिपल्लविताशयाः । नृपं
१ विश्वजनेभ्यः हितः २ अत्यंतं क्लिश्यमानम् ३ खगुरुः ४ श्रुत्वा ५ स्वभाववैलक्षण्यास्पदम् ६ व्याप्ततम ० ७ रः. प्र..
सर्ग. ८
H १७४ ॥