SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ I अथादित्यमपि स्वांग — दीघ्या निस्तेजयन्निव । प्रादुर्भूय पुरः कोऽपि वदति स्म सुरोत्तमः ॥ ३८१ ॥ नृपाधुना सुधमैद्रो, नत्वा नंदीश्वरार्हतः । त्वत्पुरोर्ध्वमनेनैव गच्छन् गगनवर्त्मना ॥ ३८२ ॥ धावंतं यतिघाताय त्वत्सुतं वीक्ष्य रोषणः । प्रहिणोति स्म मां देवं, जिनशासनलालसम् ॥ ३८३ ॥ युग्मम् ॥ तनयो दुर्नयोऽयं ते, मयेदृग् विदधे क्रुधा । सम्यग्दृशः सहते हि, मुनीनां नापमाननाम् ॥ ३८४ ॥ तदयं यदि सूनुस्ते, मुनीन् संमानयिष्यति । भविष्यति तदा सज्जो, नान्यथा त्रिदशैरपि ॥ ३८५ ॥ तदंगीकृत्य भूपेन, तस्य देवस्य शासनात् । मुनिक्रमांभसा सिक्तः, सद्यः सज्जः सुतोऽजनि ॥ ३८६ ॥ चंडसेनं ततः प्रोचे, देवी रे दुष्ट ! यद्ययम् । मुनिस्तवापशकुनी, वद कः शकुनस्तदा १ ॥ ३८७ ॥ अथवा वर्द्धिपापैर्द्धि- पापव्या पपरस्य ते । सुखाय संमुखीनाः स्युः, पापा एव न धार्मिकाः ॥ ३८८ ॥ तीर्थोवास्या तपस्या वा, व्यपास्यति चिरेण याम् । तामहो दुरितश्रेणीं, मुनिर्दर्शनमात्रतः ॥ ३८९ ॥ तपस्तांडवमेतस्य त्वयाऽदर्शि न वा स्वयम् । यन्महिम्ना महेंद्रोऽपि, दासस्त्वं चाऽसि जीवितः ॥ ॥ ३९० ॥ एवमुक्त्वा मुनिं नत्वा देवे त्रिदिवमीर्युषि । चंड सेनो नृपसुतः, क्षमयामास तं भृशम् ॥ ३९१ ॥ ततो लक्ष्मणभूपेन, सतनुजेन साग्रहम् । पृष्टो धर्मस्वरूपार्थ- मूचिवाम् | मुनिविक्रमः ॥ ३९२ ॥ वात्यूर्ध्व पवनो न यद् यदनलस्तिर्यगू न जाज्वल्यते, वर्षत्यंबु यदंबुदो यदवनी तिष्ठत्वनालंबना । सूर्याचंद्रमसौ ध्रुवं यदुदितैः श्रीर्यज्जडानां गृहे, दिव्याच्छुध्यति यज्जनस्तदखिलं त्वं विद्धि धर्मोर्जिर्तम् ॥ ३९६ ॥ 1 १ प्राहिणोत् इत्यर्थः २ जिनशासनस्य लालसा - इच्छा यस्य तम्. ३ नम्, प्र. ४ नं, प्र. * पापर्द्धिः मृगया. ५ सेवा. ६ तपस्या-दीक्षा ७ नृत्यं चेष्टा. ८ गते ९ उद् इतः १० गंगाजला दिस्पृशपूर्वकशपथात् ११ विलासः.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy