________________
कुमार
सर्ग.८
पालच०
॥१७३॥
चंडसेनाह्वयः सुतः। पापः पापर्द्धये गच्छन् , पुरस्तं मुनिमैक्षत ॥३६७॥ स दुःशकुनबुद्ध्या तं, हेतुं धावञ् शितासिना । मयूरबंधंबद्धः स-निश्चेष्टो भूतलेऽपतत् ॥ ३६८॥ हहा महाशयस्यास्य, जातं किमिति चिंतयन् । उत्कल्लोलेकृपावाधि-स्तत्पार्श्वे तस्थिवान् मुनिः॥३६९॥ हाहारवपरैः पौरैः, शोकसज्जैश्च तजनैः। चैतन्यं लभ्यमानोऽपि, स ग्रावेव न लब्धवान् ॥ ३७॥ श्रुत्वा तत् तत्पिता दुःख-ज्वलितात्मैव तत्क्षणम् । धावित्वा सपरीवारः, सुतोपांतमुपागमत् ॥३७१॥ यति जिघांसतः सूनो-रीदृग्व्यसनमापतत् । मत्वेति निपतन् पाद-पद्मेऽवादीन्मुनि नृपः ॥ ३७२॥ यौव-13 नांद्यतिमत्तेन, मत्तनूजेन यन्मुने! । विराद्धं तत् क्षमस्वोच्चैः, साधवो हि सहिष्णवः ॥ ३७३ ॥ तारुण्यं विभवः शौर्य, वैभवं विटसंगतिः । अविचारज्ञता चेति, विना मद्यं मदोदयः ॥ ३७४ ॥ किंचाज्ञानांधता यस्य, विश्वांधकरणी हृदि । अमार्गगमने तस्या-पराधः कस्तपोनिधे!॥ ३७५ ॥ ततः प्रसद्य सद्यो मे, 'दययोजीषयात्मजम् । वजं विसृज्य मेघो
पि, न प्रीणात्यभृतेन किम् ? ॥ ३७६ ॥ जगाद विक्रममुनि-श्चक्रेऽहं नास्य किंचन । किंतु हंतुमयं धावन , स्वयमेवापतत् क्षितौ ॥ ३७७ ॥ प्राणांतेऽपि न कीटेभ्योऽप्यहो दुह्यंति जातु येते कथं कष्टमीक्षं, सुते बन वितम्वते ? दा॥३७८ ॥ श्रुत्वा तदतिदीनस्त-मूचे लक्ष्मणराट्र पुनः। भवतैवं कृतं नोबे-ज्जज्ञे तयस्य किं मनु १ ॥ ३७९ ॥ यतिर्जगौ ममापि तत्, स्फूर्जत्याश्चर्यमूर्जितम् । नृपस्ततः सबोऽपि, जज्ञे मूढ इवोच्चकैः ॥ ३८॥
१ मयूरबंधेन बद्ध इति मयूरबंधबद्धः. २ कालोलान् उत्क्रान्ता ( अतिक्रान्ता) उत्कल्लोला सा बासौ कृपा च तस्याः बार्डिः ३ आदिशब्देन राज्यावहः. X४ ऐश्वर्यम्. ५ सारासारयोर्विचार-विवेकं न जानातीत्य विचारशस्तस्य भावस्तत्ता. ६ तीव्रतापम् , विद्युतं वा.. जलेन. ८ बईः परिवारः.
AMROSASTRAMSAX
॥१७॥