________________
द्र सिद्धयश्चाणिमादयः। विलसंति यदादेशात् , तप्तव्यं तत् तपोऽनिशम् ॥ ३५६ ॥ बाह्याभ्यंतरभेदेन, तत् प्रोक्तं द्वादशातात्मकम् । द्वादशारं चक्रमिव, जेतुं कर्मरिपुं मुनेः ॥ ३५७ ॥ अभुक्तिरूनोदरता, वृत्तिसंक्षिप्तताऽपि च । रसत्यागो ।
वपुःक्लेशो, लीनत्वं स्याद् बहिस्तपः॥३५८ ॥ प्रायश्चित्तं वैयोवृत्त्यं, स्वाध्यायविनयावपि । उत्सर्गश्च शुभध्यान-मंतरंग तपो भवेत् ॥ ३५९ ॥ यतेरेवास्तसंगस्य, स्यादिदं सकलं तपः । न तु तत्तन्महारंभ-जूंभिणो गृहमेधिनः ॥ ३६० ॥ संयमश्रीस्तप:श्रीश्च, नूनं प्रीते परस्परम् । यत् पूर्वस्याः समुल्लासे, पराऽप्युल्लासलालसा ॥ ३६१॥ इत्थं गुरुगिरा भानुभासे वोबुद्धबोधदृक् । वितीर्य सूनवे राज्यं । व्रतमादत्त विक्रमः ॥ ३६२ ॥ सामाचारी दशतैयी-मभ्यस्यन् गुरुसनिधौ । स मासक्षपणाधुग्रं, दुस्तपं तप्तवांस्तपः॥३६३॥ तत्तपस्यतिवृद्धत्वं, स्वीकुर्वाणेऽतिकौतुकम् । बलीयांस्तत्पभावोs. भूद्, गीर्वाणाकर्षणक्षमः ॥३६४॥ स कृती विकृतीहेतुं, विकृतीनां विदन् हृदि । तपाकृशोऽप्यसेविष्ट, पारणेऽपि न जातु ताः ॥३६५॥ अन्यदा विक्रममुनि-स्तपोराशिरिवांगवान् । अविक्षल्लक्षणावत्यां, पुरि पारणहेतवे ॥३६६॥ तत्र लक्ष्मणभूपस्य,
१ अणिमा. (१) लघिमा (२) प्राप्तिः, (३) प्राकाम्यं ( ४ ) महिमा (५) तथा । ईशित्वं च (१) वशित्वं (.) च, तथा कामावसायिता ॥१॥ || तत्र अणिमा-अणुभावो यतः शिलामपि प्रविशति (१) लधिमा-लघुभावो यतः सूर्यमरीचिकामालंख्य सूर्यलोकं याति (२) महिमा-महतो भावः यतो महान् संभवति MI ) प्राप्तिः-आल्यप्रेण संस्पृशति चंद्र (४) प्राकाम्य-इच्छाऽनभिघातो यतो भूमौ उन्मजति निमज्जति यथोदके (५) वशित्व-भूतभौतिकं वशीभवत्य| स्यावश्यम् (६) ईशित्वं-भूतभौतिकानां प्रभवस्थितिमीष्टे (७) यच कामावसायित्वं-सत्यसंकल्पता यथाऽस्य संकल्पो भवति भूतेषु तथैव भूतानि भवन्ति (0) इत्यादिविस्तरोऽन्यत्र. २ सर्वव्यविषयक इच्छासंक्षेपः.३ "संख्याया अवयवे तय"-दशावयववतीम्,