________________
कुमारपालच.
॥१७२॥
PROGRAMACHAPICHUCASCAISURI
| परं किमु ? ॥ ३४३॥ इत्युक्तिभाजं भूजानिं, नीत्वा शिवपुरं सुरी। सिंहासने च विन्यस्या-भूषयद् दिव्यभूषणैः ॥ ३४४ ॥ पौरेभ्यः प्रीतिगौरेभ्यः, मापवृत्तं विवृत्य तत् । कादंबिनीव वृष्ट्वा च, स्वर्णोघं सा दिवं ययौ ॥३४५ ॥ श्रुत्वा तच्चरितं चित्रं, नागरा हर्षसागराः। निकामं धन्यमात्मानं, तेन नाथेन मेनिरे ॥ ३४६ ॥ नृपस्य शीलमाहात्म्यं, तद् भ्राम्यद् भूतलेऽखिले । भवति स्म कुशीलाना-मपि शीलनिवेशकृत् ॥ ३४७ ॥ ___ अथ विक्रमभूपस्य, फलं गार्हस्थ्यशाखिनः। तनूजो रत्नमंजर्या, रत्रसाराहयोऽभवत् ॥३४८॥ स वाङ्मयांबुधेः पारंगमी भूयाभ्यजीवयत् । वैदुष्यं विनयेनैव, यौवनं निजवर्मणा ॥३४९॥ पुत्रं वैर्महरं राजा, यौवराज्ये नियुज्य तम् । दानशीलमयं धर्म, निर्ममे निर्मलाशयः॥ ३५०॥ आरामिकात् परिज्ञाय, तमायातं पुनर्गुरुम् । भूपः सपरिबर्होऽपि, गत्वा तीर्थ| मिवाऽनमत् ॥३५१॥ भवदावाग्निसंतप्ता, जनानुज्जीवयन्निव । रसाब्याभिः स्ववाणीमि-रभ्यधान्मुनिपुंगवः ॥३५२॥
धर्मसैन्ये चतुरंगे, बलिष्ठं दानशीलतः । तपस्तृतीयमंगं स्याद्, दुष्कर्मद्वेषिपेषकम् ॥ ३५३ ॥ चित्तालवाले शमनीरसिक्को, निर्वेदमूलः शुचिशीलशाखः। प्रभावपुष्पः शुभसत्फलीघ-स्तपस्तरुः कस्य भवेन्न सेव्यः॥ ३५४ ॥ (उपजातिः) पाप्मना विविधारंभ-संरंभप्राप्तजन्मनाम् । क्षयाय तप एव स्या-दषबंध इवैधसाम् ॥ ३५५ । लब्धयोऽवधिमुख्यास्ता,
॥१७
॥
प्रेमविशुद्धेभ्यः. २ निवेद्य, प्र. ३ मेघमाला. ४ अत्यन्तम्. ५ तरुणमित्यर्थः. छत्रचामरादिराजचिन्हैः सहितः, ७ पिनष्टीति पेषकम्. ८ अग्निः. 5 अवधिज्ञानादयः.