________________
*
CALAMAULA
|स्वसंसदि । ज्ञानाद विज्ञाय शीले त्वां, स्थिरं देवानिदं जगी ॥३३॥भो देवा! भैरतक्षेत्रेड-धुना शिवपुरेश्वरः। श्रीविक्रमो। VIयथा स्थेयान , शीले नास्ति तथा परः ॥ ३३२ ॥ चारित्रवानपि प्रायः, शीलाच्चाल्येत कर्हिचित् । न पुनर्विक्रमः क्ष्माभृ-दप्सरोभिरपि स्वयम् ॥ ३३३ ॥ तदेवी रत्नचूलाऽहं, चूला लवणिमस्पृशाम् । त्वत्प्रशंसामिमं श्रुत्वा, चिन्तयांचक्रुषी चिरम् ॥ ३३४ ॥ अहो ईशानशक्रस्य, केयं वाक् चातुरी नवा । यदचाल्योऽस्ति पुंस्कीटः, सुरीभिरपि शीलतः |॥ ३३५ ॥ स्वमेऽपि कामिनी वीक्ष्य, द्रुतं द्रवति मानवः । किं पुनः सुरलोलाक्षीः, साक्षान्मोहनवल्लरीः ॥ ३३६ ॥
ततस्तव परीक्षार्थ, स्वर्गादेत्य मया रयात् । अयं हयापहारादिः, प्रपंचो रचितोऽखिलः ॥ ३३७ ॥ त्वमेव धर्मवीरोऽसि, | कोटीरः शीलशालिनाम् । आइत्यापि शिरच्छेद-मस्खलनियमान्न यः ॥ ३३८ ॥ के शीलं परिशीलयंति न जनाः स्वास्थ्ये व्रतस्थास्तु ते, ये नैव व्यसनेऽपि जीवितमिवोन्मुंचंति तत् कहिंचित् । ग्रीष्मे शैवलिनी तरंति न कति स्युस्ताकास्ते परं, श्रोतःप्रोतँतटावनि, घनऋतौ, ये तां तरीतुं क्षमाः॥ ३३९ ॥ (शार्दुल०) अजिह्मब्रह्मणा देव!, शुभेयं भवतैव भूः। शशिनैव ह्यखंडेन, ज्योत्स्नी रात्रिरु दीर्यते ॥ ३४०॥ ईशानेशेन यादृक्त्व-मशंसिष्ठाः स्वसंसदि । ताहगेवान्वभाविष्ठा, मृषोद्या न सतां हि गीः॥ ३४१ ॥ तद् ब्रूहि किं प्रियाकृत्य, प्रीणये त्वां कदर्थितम् ? । तपनोऽपि समुत्तप्य, तरुं वृष्टीऽभिषिंचति ॥३४२॥ उवाच विक्रमोऽत्यंतं, प्रियं मे शीलपालनम् । तत् त्वं कृतवती देवि!, चिकीर्षसि
*धातकीखण्डभरते. १ मुकुट:-२ अस्खालीत् प्र, लुङ, ३ पा-प्र. ४ कदाचित्-कस्मिंश्चित् काले. ५ नदीम्. ६ तरन्तीति तारकाः, ७ स्रोतोभिः प्रोता-व्याप्ता तटावनिर्यस्यास्तां. ८ वर्षाऋती. ९ निष्कपटशुद्धब्रह्मचारिणा. १० कौमुदीमती. ११ कथ्यते. १२ मृषा उद्य-कथनीयं यत्र. १३ सूर्यः, १४ दृष्ट्वा, प्र.
*OSAAMIAISMAS