Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 408
________________ कुमारपालच० सर्ग.. ॥१७९॥ NAGAGARAN मंत्रिणं पुण्यवत्तमम् । यदि स्यां कर्मकृद् भूय-स्तदा मे का विदग्धता?॥५३६॥एवमेव धृते यत्रो-जागरं गुरुंगौरवम् । |साधुवेषे श्रिते तस्मिन् , भावतो भावि किं फलम् ? ॥ ५३७ ॥ तदनेनैव वेषेण, करोम्यामुष्मिक हितम् । धर्मस्येव *ममैतस्य, प्राप्तिः कौतस्कुती पुनः॥५३८॥ध्यात्वेति रैवताख्याद्रि-मधिष्ठाय तथैव सः। शुद्धानशननिःश्रेण्याऽ-ध्यारु-टू रोह सुरालयम् ॥ ५३९॥ | इतो मांडलिकास्तेऽपि, त्वरया प्राप्य पत्तनम् । प्राभृतीचक्रिरे वैरि-लक्ष्मी चौलुक्यभूभृतः ॥५४॥ व्यजिज्ञपंश्च युगपत् तस्योदयनमंत्रिणः । विक्रमं चावसानं च, चमु(म)त्कारैककारणम् ॥५४१॥ कर्णयोः क्रकचाभं त-निशम्य वचनं नृपः । आस्यानिरस्य तांबूल-मन्वशेत स्वबंधुवत् ॥५४२॥ वाग्भटप्रमुखास्तेऽपि, मंत्रिपुत्राः पितुः कथाम् । मत्वा वज्रानलप्लुष्टा, इव विव्यथिरेतमाम् ॥ ५४३ ॥ भूधवः सौधमभ्येत्य, तत्परिच्छदमादरात् । संबोध्य च महामात्य-पदे न्यास्थत वाग्भटम् ॥ ५४४ ॥ __ अथैत्य मंडलाधीशा,वाग्भटाघभटौ प्रति।आवेद्य मंत्रिणस्तीर्थो-द्धारसंगरमूचिरे॥५४५॥ युवा यदि पितुर्भको,धर्ममर्म-IN विदावपि। उद्रियेथां तदा"तीर्थों,गृहीत्वा तदभिग्रहान्॥५४६॥स्तुत्याः सुतास्त एव स्युः,पितरं मोचयंति योऋणाद् देवऋणात् ॥ तातं, मोचयेथां युवां ततः॥५४७॥ सवितर्यस्तमापन्ने, मनागपि हि तत्पदम् । अनुद्धरंतस्तनया, निंद्यन्ते शनिवजनैः॥५४८॥ भावं विना. २ साधुवेषे. ३ अतिमहत्ता. ४ पारलौकिकम्. ५ कुतः कुतः कारणात् भवति. ६ त्यक्त्वा. ७ पश्चात्तापं करोतिस्म. ८ ज्ञात्वा. ९ दग्धाः १० व्ययतेस्म, विव्यथिरेतराम्, प्र. ११ शत्रुजयशकुनीचैत्यरूपौ.

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494