________________
कुमारपालच०
सर्ग..
॥१७९॥
NAGAGARAN
मंत्रिणं पुण्यवत्तमम् । यदि स्यां कर्मकृद् भूय-स्तदा मे का विदग्धता?॥५३६॥एवमेव धृते यत्रो-जागरं गुरुंगौरवम् । |साधुवेषे श्रिते तस्मिन् , भावतो भावि किं फलम् ? ॥ ५३७ ॥ तदनेनैव वेषेण, करोम्यामुष्मिक हितम् । धर्मस्येव *ममैतस्य, प्राप्तिः कौतस्कुती पुनः॥५३८॥ध्यात्वेति रैवताख्याद्रि-मधिष्ठाय तथैव सः। शुद्धानशननिःश्रेण्याऽ-ध्यारु-टू
रोह सुरालयम् ॥ ५३९॥ | इतो मांडलिकास्तेऽपि, त्वरया प्राप्य पत्तनम् । प्राभृतीचक्रिरे वैरि-लक्ष्मी चौलुक्यभूभृतः ॥५४॥ व्यजिज्ञपंश्च युगपत् तस्योदयनमंत्रिणः । विक्रमं चावसानं च, चमु(म)त्कारैककारणम् ॥५४१॥ कर्णयोः क्रकचाभं त-निशम्य वचनं नृपः । आस्यानिरस्य तांबूल-मन्वशेत स्वबंधुवत् ॥५४२॥ वाग्भटप्रमुखास्तेऽपि, मंत्रिपुत्राः पितुः कथाम् । मत्वा वज्रानलप्लुष्टा, इव विव्यथिरेतमाम् ॥ ५४३ ॥ भूधवः सौधमभ्येत्य, तत्परिच्छदमादरात् । संबोध्य च महामात्य-पदे न्यास्थत वाग्भटम् ॥ ५४४ ॥ __ अथैत्य मंडलाधीशा,वाग्भटाघभटौ प्रति।आवेद्य मंत्रिणस्तीर्थो-द्धारसंगरमूचिरे॥५४५॥ युवा यदि पितुर्भको,धर्ममर्म-IN विदावपि। उद्रियेथां तदा"तीर्थों,गृहीत्वा तदभिग्रहान्॥५४६॥स्तुत्याः सुतास्त एव स्युः,पितरं मोचयंति योऋणाद् देवऋणात् ॥ तातं, मोचयेथां युवां ततः॥५४७॥ सवितर्यस्तमापन्ने, मनागपि हि तत्पदम् । अनुद्धरंतस्तनया, निंद्यन्ते शनिवजनैः॥५४८॥
भावं विना. २ साधुवेषे. ३ अतिमहत्ता. ४ पारलौकिकम्. ५ कुतः कुतः कारणात् भवति. ६ त्यक्त्वा. ७ पश्चात्तापं करोतिस्म. ८ ज्ञात्वा. ९ दग्धाः १० व्ययतेस्म, विव्यथिरेतराम्, प्र. ११ शत्रुजयशकुनीचैत्यरूपौ.